English

वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत- म् + आ + प् + इ + क् + आ += ? - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-

म् + आ + प् + इ + क् + आ += ?

One Word/Term Answer

Solution

म् + आ + प् + इ + क् + आ = मापिका

shaalaa.com
शब्दपरिचयः 2
  Is there an error in this question or solution?
Chapter 2: शब्द्परिचयः 2 - अभ्यासः [Page 12]

APPEARS IN

NCERT Sanskrit - Ruchira Class 6
Chapter 2 शब्द्परिचयः 2
अभ्यासः | Q 2. (क) 6. | Page 12

RELATED QUESTIONS

वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-

उ + द् + य् + आ + न् + ए = ?


वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-

स् + त् + र् + ई + ल् + इ + ङ् + ग् + अः = ?


पदानां वर्णविच्छेदं प्रदर्शयत-

खट्वा = ? 


चित्रं दृष्ट्वा संस्कृतपदं लिखत-

______

चित्रं दृष्ट्वा संस्कृतपदं लिखत-

______

वचनानुसारं रिक्तस्थानानि पूरयत-

एकवचनम् द्विचनम् बहुवचनम्
गीता
______ ______

वचनानुसारं रिक्तस्थानानि पूरयत-

एकवचनम् द्विचनम् बहुवचनम्
______ पेटिके ______

वचनानुसारं रिक्तस्थानानि पूरयत-

एकवचनम् द्विचनम् बहुवचनम्
______ ______ खट्वाः

वचनानुसारं रिक्तस्थानानि पूरयत-

एकवचनम् द्विचनम् बहुवचनम्
______ रोटिके ______

कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत-

______ चरतः।


कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत

______ चलति। 


उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

महिलाः धावन्ति।


मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-

______सन्ति।


मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-

______पश्यति।


मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-

______ लिखति।


मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत-

 सौम्या ______। 


मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत-

चटके ______।


मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत-

छात्राः ______।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×