English

वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत- स् + थ् + आ + ल् + इ + क् + आ = ? - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-

स् + थ् + आ + ल् + इ + क् + आ = ? 

One Word/Term Answer

Solution

स् + थ् + आ + ल् + इ + क् + आ = स्थालिका

shaalaa.com
शब्दपरिचयः 2
  Is there an error in this question or solution?
Chapter 2: शब्द्परिचयः 2 - अभ्यासः [Page 12]

APPEARS IN

NCERT Sanskrit - Ruchira Class 6
Chapter 2 शब्द्परिचयः 2
अभ्यासः | Q 2. (क) 3. | Page 12

RELATED QUESTIONS

उच्चारणं कुरुत।

छात्रा लता प्रयोगशाला लेखिका
शिक्षिका पेटिका माला सेविका
नौका छुरिका कलिका गायिका

वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-

उ + द् + य् + आ + न् + ए = ?


वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-

म् + आ + प् + इ + क् + आ += ?


पदानां वर्णविच्छेदं प्रदर्शयत- 

कोकिले =  ?


पदानां वर्णविच्छेदं प्रदर्शयत-

छुरिका = ? 


चित्रं दृष्ट्वा संस्कृतपदं लिखत-

______

चित्रं दृष्ट्वा संस्कृतपदं लिखत-

______

वचनानुसारं रिक्तस्थानानि पूरयत-

एकवचनम् द्विचनम् बहुवचनम्
______ पेटिके ______

वचनानुसारं रिक्तस्थानानि पूरयत-

एकवचनम् द्विचनम् बहुवचनम्
सा
______ ______

वचनानुसारं रिक्तस्थानानि पूरयत-

एकवचनम् द्विचनम् बहुवचनम्
______ रोटिके ______

कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत-

 ______ सन्ति।


कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत-

______ अस्ति।


कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत-

______ उत्पतन्ति। 


उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

जवनिके दोलतः।


उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

पिपीलिकाः चलन्ति।


उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

चटके कूजतः।


मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-

______सन्ति।


मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-

______ गर्जन्ति।


मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत-

जनाः______।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×