मराठी

वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत- स् + त् + र् + ई + ल् + इ + ङ् + ग् + अः = ? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-

स् + त् + र् + ई + ल् + इ + ङ् + ग् + अः = ?

एक शब्द/वाक्यांश उत्तर

उत्तर

स् + त् + र् + ई + ल् + इ + ङ् + ग् + अः = स्त्रीलिंगः

shaalaa.com
शब्दपरिचयः 2
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 2: शब्द्परिचयः 2 - अभ्यासः [पृष्ठ १२]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
पाठ 2 शब्द्परिचयः 2
अभ्यासः | Q 2. (क) 5. | पृष्ठ १२

संबंधित प्रश्‍न

वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-

क् + उ + र् + उ + त् + अः = ?


वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-

उ + द् + य् + आ + न् + ए = ?


पदानां वर्णविच्छेदं प्रदर्शयत-

खट्वा = ? 


पदानां वर्णविच्छेदं प्रदर्शयत-

छुरिका = ? 


चित्रं दृष्ट्वा संस्कृतपदं लिखत-

______

चित्रं दृष्ट्वा संस्कृतपदं लिखत-

______

वचनानुसारं रिक्तस्थानानि पूरयत- 

एकवचनम् द्विचनम् बहुवचनम्
______ लते ______

वचनानुसारं रिक्तस्थानानि पूरयत-

एकवचनम् द्विचनम् बहुवचनम्
गीता
______ ______

वचनानुसारं रिक्तस्थानानि पूरयत-

एकवचनम् द्विचनम् बहुवचनम्
सा
______ ______

कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत-

______ चरतः।


कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत-

 ______ सन्ति।


कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत-

______ अस्ति।


 उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

सुधा वदति।


उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

जवनिके दोलतः।


उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

पिपीलिकाः चलन्ति।


उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

चटके कूजतः।


मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-

______पश्यति।


मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-

______चलति


मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत-

चटके ______।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×