Advertisements
Advertisements
प्रश्न
उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
जवनिके दोलतः।
पर्याय
सा
ते
ता
उत्तर
ते दोलतः।
APPEARS IN
संबंधित प्रश्न
वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
क् + उ + र् + उ + त् + अः = ?
वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
उ + द् + य् + आ + न् + ए = ?
वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
स् + थ् + आ + ल् + इ + क् + आ = ?
वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
घ् + अ + ट् + इ + क् + आ = ?
वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
स् + त् + र् + ई + ल् + इ + ङ् + ग् + अः = ?
वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
म् + आ + प् + इ + क् + आ += ?
पदानां वर्णविच्छेदं प्रदर्शयत-
कोकिले = ?
पदानां वर्णविच्छेदं प्रदर्शयत-
चटके = ?
पदानां वर्णविच्छेदं प्रदर्शयत-
कुञ्चिका = ?
पदानां वर्णविच्छेदं प्रदर्शयत-
खट्वा = ?
पदानां वर्णविच्छेदं प्रदर्शयत-
छुरिका = ?
चित्रं दृष्ट्वा संस्कृतपदं लिखत-
![]() |
______ |
कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत-
______ चरतः।
उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
चटके कूजतः।
मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-
______सन्ति।
मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-
______पश्यति।
मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-
______ गर्जन्ति।
मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत-
सौम्या ______।
मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत-
छात्राः ______।