Advertisements
Advertisements
प्रश्न
मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-
पुस्तकानि ______ विद्यालयं गच्छ।
पर्याय
गणयित्वा
श्रृत्वा
दृष्ट्वा
कृत्वा
गृहीत्वा
तीर्त्वा
उत्तर
पुस्तकानि गृहीत्वा विद्यालयं गच्छ।
APPEARS IN
संबंधित प्रश्न
कति बालकाः स्नानाय अगच्छन् ?
ते स्नानाय कुत्र अगच्छन् ?
ते कं निश्चयम् अकुर्वन् ?
पथिकः किम् अवदत् ?
शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-
नायकः अवदत्-दशमः त्वम् असि इति।
शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-
ते सर्वे प्रहृष्टाः भूत्वा गृहम् अगच्छन्।
मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-
ते बालकाः ______ नद्याः उत्तीर्णः।
मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-
पथिकः बालकान् दुःखितान् ______ अपृच्छत्।
मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-
पथिकः बालकान् ______ अकथयत् दशमः त्वम् असि।
मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-
मोहनः कार्यं ______ गृहं गच्छति।
चित्राणि दृष्ट्वा संख्यां लिखत-
______ कन्दुकानि।
चित्राणि दृष्ट्वा संख्यां लिखत-
______ चटकाः।
चित्राणि दृष्ट्वा संख्यां लिखत-
______ पुस्तकम्।
चित्राणि दृष्ट्वा संख्यां लिखत-
______ बालिके।
चित्राणि दृष्ट्वा संख्यां लिखत-
______ तालाः।
चित्राणि दृष्ट्वा संख्यां लिखत-
______ पत्राणि।