मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (इंग्रजी माध्यम) इयत्ता १० वी

नाम-तालिकापूर्ति कुरुत एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः ______ गृध्रौ ______ द्वितीया - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

नाम-तालिकापूर्ति कुरुत

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
______ गृध्रौ ______ द्वितीया
रिकाम्या जागा भरा

उत्तर

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
गृध्रम् गृध्रौ गृध्रान् द्वितीया
shaalaa.com
व्याकरणवीथि [दशमी कक्षा]
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 11: जटायुशौर्यम्। (पद्यम्) - भाषाभ्यास : [पृष्ठ ६३]

APPEARS IN

बालभारती Sanskrit - Amod 10 Standard SSC Maharashtra State Board
पाठ 11 जटायुशौर्यम्। (पद्यम्)
भाषाभ्यास : | Q 2.1 | पृष्ठ ६३

संबंधित प्रश्‍न

समानार्थकशब्दान्‌ / विरुद्धार्थकशब्दान्‌ लिखत ।

शीघ्रम्‌ = ______ 


सूचनानुसारं कृतीः कुरुत ।

राक्षसेभ्यः जनकस्य सुतां हृत्वा परी ययौ। 
(वाक्यं लङ्लकारे परिवर्तयत।)


मञ्जूषातः नामानि सर्वनामानि च पृथक्क्रुत।

नाम सर्वनाम 
______ ______

(मञ्जूषा - त्वम्‌, मनसा, बाल्ये, कस्मै, गृहम्‌)


उत्तरपदं लिखत। 
मृगेणोक्तम्‌ = मृगेण + ______ | 


पूर्वपदं लिखत ।
मृतोऽसि =______ + असि।


सूचनानुसारं कृती: कुरुत।

मृगः प्रत्यहं तत्र गत्वा सस्यम् अखादत्। (त्वान्त-अव्ययं निष्कासयत।)


सन्धिविग्रहं कुरुत।
मरणमस्तु ।


सन्धिविग्रहं कुरुत ।
बकास्तत्र


समासविग्रहं कुरुत- 

समस्तपदम् विग्रहवाक्यम् समासनाम
चिन्ताकुल : ______ ______

समासविग्रहं कुरुत- 

समस्तपदम् विग्रहवाक्यम् समासनाम
चोरलुण्ठकेभ्य: भयम् ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
अपरिचितः ______ _____

सूचनानुसार कृती: कुरुत ।
वयं तु केवलं तस्य महाभागस्य नामधेयं जानीमः ।
(वाक्यम् एकवचने परिवर्तयत ।)


ए.व.  द्विव. ब.व. विभक्तिः
______ ______ वर्त्मानि प्रथमा

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
पूजार्थम् ______ _____

तालिकां पूरयत

धातवः अर्थ : लकार: एकवचनम् द्विवचनम् बहुवचनम्
ग्रह (९ उ.) स्वीकरोति लट् गृह्णामि गृह्णीव: ______

सन्धिविग्रहं कुरुत ।
अद्ययावद्धि । 


प्रश्ननिर्माणं कुरुत।
धेनुः वास्तविकी एव ।


प्रश्ननिर्माणं कुरुत।
भल्लूकवेशे अब्दुलः शोभेत ।


समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
 चिन्तामग्ना ______ ______

सूचनानुसारं कृती: कुरुत ।
त्वं दीनं वचः मा ब्रूहि ।
(‘त्वं’ स्थाने भवान् योजयत ।)


प्रश्ननिर्माणं कुरुत।
श्लोकेषु व्यवस्थापनशास्त्रस्य मूलतत्त्वानि निर्दिष्टानि ।


सूचनानुसारं कृती: कुरुत।

छात्राः संस्कृतमपि पठितुं शक्नुवन्ति। (एकवचने परिवर्तयत।)


सन्धिविग्रहं कुरुत।
अल्पानामपि - ______ 


समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
 दारपोषणरताः ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
समुद्रसुता ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
प्रतीक्षालयः ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
सावधानमनः ______ ______

क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
सहते ______ ______ प्रथमः लद्‌ 

क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
अकुरुथाः अकुर्वाथाम्‌  ______ मध्यमः लङ्‌

सङ्ख्याः अङ्कैः लिखत ।
पञ्चदश - ______


सङ्ख्याः अक्षरैः लिखत 
५६- ______

सङ्ख्याः अक्षरैः लिखत -
१०० - ______ 


सङ्ख्याः अक्षरैः लिखत -
६२ - ______


सङ्ख्याः अक्षरैः लिखत -
७२ - ______ 


सङ्ख्याः अक्षरैः लिखत -
३८ - ______ 


सङ्ख्याः अक्षरैः लिखत -
४८ - ______


सङ्ख्याः अक्षरैः लिखत -
८८ - ______ 


सङ्ख्या: अङ्कैः लिखत।

एकोनसप्ततिः - 


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×