मराठी

पदानि लिङ्गम् विभक्तिः वचनम् युद्धे ______ ______ ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

पदानि लिङ्गम् विभक्तिः वचनम्
युद्धे ______ ______ ______
रिकाम्या जागा भरा

उत्तर

पदानि लिङ्गम् विभक्तिः वचनम्
युद्धे पुंलिङ्गम् सप्तमी एकवचनम्
shaalaa.com
प्रहेलिकाः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 15: प्रहेलिकाः - अभ्यासः [पृष्ठ ११४]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
पाठ 15 प्रहेलिकाः
अभ्यासः | Q 5.3 | पृष्ठ ११४

संबंधित प्रश्‍न

कं सञ्जघान ______ का ______ गङ्गा?


 वृक्षाग्रवासी न च ______ ______ न च शूलपाणिः।


कस्तूरी मृगात् जायते।


मृगात् सिंहः पलायते।


 तक्रं शक्रस्य दुर्लभम्। 


जयन्तः कृष्णस्य पुत्र:।


सन्धिविच्छेदं पूरयत–

 करिणां कुलम् = ______ + ______


सन्धिविच्छेदं पूरयत–

कोऽभूत् = ______ + ______


सन्धिविच्छेदं पूरयत–

त्वग्वस्त्रधारी = ______ + ______


पदानि लिङ्गम् विभक्तिः वचनम्
सीमन्तिनीषु ______ ______ ______

पदानि लिङ्गम् विभक्तिः वचनम्
शक्रस्य ______ ______ ______

पदानि लिङ्गम् विभक्तिः वचनम्
कस्तूरी ______ ______ ______

समानार्थकापदं चित्वा लिखत–

करिणाम् - ______


समानार्थकापदं चित्वा लिखत–

अभूत् - ______


समानार्थकापदं चित्वा लिखत–

वन्द्या - ______


समानार्थकापदं चित्वा लिखत–

बुध्यते - ______


समानार्थकापदं चित्वा लिखत–

घटः - ______


समानार्थकापदं चित्वा लिखत–

सञ्जधान - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×