मराठी

तक्रं शक्रस्य दुर्लभम्। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

 तक्रं शक्रस्य दुर्लभम्। 

पर्याय

  •  आम्

MCQ
चूक किंवा बरोबर

उत्तर

तक्रं शक्रस्य दुर्लभम्। -  

shaalaa.com
प्रहेलिकाः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 15: प्रहेलिकाः - अभ्यासः [पृष्ठ ११३]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
पाठ 15 प्रहेलिकाः
अभ्यासः | Q 3. (ङ) | पृष्ठ ११३

संबंधित प्रश्‍न

 वृक्षाग्रवासी न च ______ ______ न च शूलपाणिः।


कातरो युद्धे युद्ध्यते।


कंस: जघान कृष्णम्।


जयन्तः कृष्णस्य पुत्र:।


सन्धिविच्छेदं पूरयत–

अत्रैवोक्तम् = ______ + ______ + ______


सन्धिविच्छेदं पूरयत–

त्वग्वस्त्रधारी = ______ + ______


सन्धिविच्छेदं पूरयत–

बिभ्रन्न = ______ + ______


पदानि लिङ्गम् विभक्तिः वचनम्
करिणाम् ______ ______ ______

पदानि लिङ्गम् विभक्तिः वचनम्
युद्धे ______ ______ ______

पदानि लिङ्गम् विभक्तिः वचनम्
सीमन्तिनीषु ______ ______ ______

पदानि लिङ्गम् विभक्तिः वचनम्
शक्रस्य ______ ______ ______

विलोमपदानि योजयत–

जायते शान्ता
वीरः पलायते
अशान्ता म्रियते
मूर्खेः कातरः
अत्रैव विद्वद्भि
आगच्छति तत्रैव

समानार्थकापदं चित्वा लिखत–

अभूत् - ______


समानार्थकापदं चित्वा लिखत–

वन्द्या - ______


समानार्थकापदं चित्वा लिखत–

बुध्यते - ______


समानार्थकापदं चित्वा लिखत–

घटः - ______


कोष्ठकान्तर्गतानांं पदानामुपयुक्तविभक्तिप्रयोगेन अनुच्छेदं पूरयत–

एकः काकः ______ (आकाश) डयमानः आसीत्। तृषार्तः सः ______ (जल) अन्वेषणं करोति। तदा सः ______ (घट) अल्पं ______ (जल) पश्यति। सः______ (उपल) आनीय ______ (घट) पातयति। जलं ______ (घट) उपरि आगच्छति।______ (काक) सानन्दं जलं पीत्वा तृप्यति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×