मराठी

पद्यांशेषु रिक्तस्थानानि पूरयत- कथमायासि न ______ गेहम्। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

पद्यांशेषु रिक्तस्थानानि पूरयत-

कथमायासि न ______ गेहम्।

रिकाम्या जागा भरा

उत्तर

 कथमायासि न भो! मम गेहम्।

shaalaa.com
मातुलचन्द्र!
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 15: मातुलचन्द्र! - अभ्यासः [पृष्ठ ८५]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
पाठ 15 मातुलचन्द्र!
अभ्यासः | Q 3. (ङ) | पृष्ठ ८५

संबंधित प्रश्‍न

नीलाकाशः कीदृशः अस्ति?


मातुलचन्द्रः किं न किरति?


किं श्रावयितुं शिशुः चन्द्रं कथयति?


चन्द्रस्य सितपरिधानं कथम् अस्ति?


मञ्जूषात: उपयुक्तानाम्‌ अव्ययपदानां प्रयोगेण रिक्तस्थानानि पूरयत-

त्वं ______ पुरीं गमिष्यसि?


मञ्जूषात: उपयुक्तानाम्‌ अव्ययपदानां प्रयोगेण रिक्तस्थानानि पूरयत-

गङ्गानदी ______ प्रवहति?


मञ्जूषात: उपयुक्तानाम्‌ अव्ययपदानां प्रयोगेण रिक्तस्थानानि पूरयत-

तव स्वास्थ्यं ______ अस्ति?


मञ्जूषात: उपयुक्तानाम्‌ अव्ययपदानां प्रयोगेण रिक्तस्थानानि पूरयत-

वर्षाकाले मयूराः ______ कुर्वन्ति?


तत्समशब्दान् लिखत-

मोर - ______


तत्समशब्दान् लिखत-

तारा - ______


तत्समशब्दान् लिखत-

कबूतर - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- चन्द्रः - चन्द्र!

गोपालः - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत

यथा- बालिका - बालिके!

लता - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- फलम् - फल!

मित्रम् - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- नदी - नदि

देवी - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- साधुः - साधो!

पशुः - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- रविः - रवे!

कविः - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×