मराठी

पद्यांशेषु रिक्तस्थानानि पूरयत- मह्यम् दास्यसि मातुलचन्द्र! - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

पद्यांशेषु रिक्तस्थानानि पूरयत-

______ दास्यसि मातुलचन्द्र!

रिकाम्या जागा भरा

उत्तर

मह्यम् दास्यसि मातुलचन्द्र!

shaalaa.com
मातुलचन्द्र!
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 15: मातुलचन्द्र! - अभ्यासः [पृष्ठ ८५]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
पाठ 15 मातुलचन्द्र!
अभ्यासः | Q 3. (घ) | पृष्ठ ८५

संबंधित प्रश्‍न

बालगीतं साभिनयं सस्वरं गायत।


पद्यांशेषु रिक्तस्थानानि पूरयत-

कथं प्रयास्यसि ______।


अस्मिन् पाठे कः मातुलः?


नीलाकाशः कीदृशः अस्ति?


मातुलचन्द्रः किं न किरति?


चन्द्रस्य सितपरिधानं कथम् अस्ति?


मञ्जूषात: उपयुक्तानाम्‌ अव्ययपदानां प्रयोगेण रिक्तस्थानानि पूरयत-

जगन्नाथपुरी ______ अस्ति?


मञ्जूषात: उपयुक्तानाम्‌ अव्ययपदानां प्रयोगेण रिक्तस्थानानि पूरयत-

त्वं ______ पुरीं गमिष्यसि?


मञ्जूषात: उपयुक्तानाम्‌ अव्ययपदानां प्रयोगेण रिक्तस्थानानि पूरयत-

तव स्वास्थ्यं ______ अस्ति?


तत्समशब्दान् लिखत-
मामा - ______


तत्समशब्दान् लिखत-

मोर - ______


तत्समशब्दान् लिखत-

तारा - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- चन्द्रः - चन्द्र!

शिष्यः - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- चन्द्रः - चन्द्र!

गोपालः - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- बालिका - बालिके!

प्रियंवदा - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- फलम् - फल!

मित्रम् - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- फलम् - फल!

पुस्तकम् - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- साधुः - साधो!

भानुः - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- नदी - नदि!

मानिनी - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×