English

पद्यांशेषु रिक्तस्थानानि पूरयत- मह्यम् दास्यसि मातुलचन्द्र! - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

पद्यांशेषु रिक्तस्थानानि पूरयत-

______ दास्यसि मातुलचन्द्र!

Fill in the Blanks

Solution

मह्यम् दास्यसि मातुलचन्द्र!

shaalaa.com
मातुलचन्द्र!
  Is there an error in this question or solution?
Chapter 15: मातुलचन्द्र! - अभ्यासः [Page 85]

APPEARS IN

NCERT Sanskrit - Ruchira Class 6
Chapter 15 मातुलचन्द्र!
अभ्यासः | Q 3. (घ) | Page 85

RELATED QUESTIONS

बालगीतं साभिनयं सस्वरं गायत।


पद्यांशेषु रिक्तस्थानानि पूरयत-

कथं प्रयास्यसि ______।


पद्यांशेषु रिक्तस्थानानि पूरयत-

______ क्वचिदवकाशः।


पद्यांशेषु रिक्तस्थानानि पूरयत-

कथमायासि न ______ गेहम्।


मञ्जूषात: उपयुक्तानाम्‌ अव्ययपदानां प्रयोगेण रिक्तस्थानानि पूरयत-

त्वं ______ पुरीं गमिष्यसि?


मञ्जूषात: उपयुक्तानाम्‌ अव्ययपदानां प्रयोगेण रिक्तस्थानानि पूरयत-

तव स्वास्थ्यं ______ अस्ति?


तत्समशब्दान् लिखत-

तारा - ______


तत्समशब्दान् लिखत-

कोयल - ______


तत्समशब्दान् लिखत-

कबूतर - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- चन्द्रः - चन्द्र!

गोपालः - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत

यथा- बालिका - बालिके!

लता - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- रविः - रवे!

मुनि: - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- साधुः - साधो!

भानुः - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- साधुः - साधो!

पशुः - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- नदी - नदि!

मानिनी - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- रविः - रवे!

कविः - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×