Advertisements
Advertisements
Question
पद्यांशेषु रिक्तस्थानानि पूरयत-
कथं प्रयास्यसि ______।
Solution
कथं प्रयास्यसि मातुलचंद्र।
APPEARS IN
RELATED QUESTIONS
पद्यांशान् योजयत-
मातुल! किरसि | सितपरिधानम्। |
तारकखचितं | श्रावय गीतिम् । |
त्वरितमेहि मां | चन्द्रिकावितानम् । |
अतिशयविस्तृत | कथं न स्नेहम् । |
धवलं तव | नीलाकाशः। |
पद्यांशेषु रिक्तस्थानानि पूरयत-
______ क्वचिदवकाशः।
पद्यांशेषु रिक्तस्थानानि पूरयत-
______ दास्यसि मातुलचन्द्र!
पद्यांशेषु रिक्तस्थानानि पूरयत-
कथमायासि न ______ गेहम्।
मञ्जूषात: उपयुक्तानाम् अव्ययपदानां प्रयोगेण रिक्तस्थानानि पूरयत-
तव स्वास्थ्यं ______ अस्ति?
तत्समशब्दान् लिखत-
मामा - ______
उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-
यथा- चन्द्रः - चन्द्र!
शिष्यः - ______
उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-
यथा- बालिका - बालिके!
प्रियंवदा - ______
उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-
यथा- फलम् - फल!
मित्रम् - ______
उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-
यथा- फलम् - फल!
पुस्तकम् - ______
उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-
यथा- रविः - रवे!
मुनि: - ______
उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-
यथा- नदी - नदि
देवी - ______
उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-
यथा- साधुः - साधो!
भानुः - ______
उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-
यथा- साधुः - साधो!
पशुः - ______
उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-
यथा- नदी - नदि!
मानिनी - ______