English

उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत- यथा- बालिका - बालिके! प्रियंवदा - ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- बालिका - बालिके!

प्रियंवदा - ______

One Word/Term Answer

Solution

प्रियंवदा - प्रियंवदे!

shaalaa.com
मातुलचन्द्र!
  Is there an error in this question or solution?
Chapter 15: मातुलचन्द्र! - अभ्यासः [Page 86]

APPEARS IN

NCERT Sanskrit - Ruchira Class 6
Chapter 15 मातुलचन्द्र!
अभ्यासः | Q 5. (क) | Page 86

RELATED QUESTIONS

बालगीतं साभिनयं सस्वरं गायत।


पद्यांशान्‌ योजयत-

मातुल! किरसि सितपरिधानम्।
तारकखचितं श्रावय गीतिम् ।
त्वरितमेहि मां चन्द्रिकावितानम् ।
अतिशयविस्तृत कथं न स्नेहम् ।
धवलं तव नीलाकाशः।

पद्यांशेषु रिक्तस्थानानि पूरयत-

प्रिय मातुल! ______प्रीतिम्।


पद्यांशेषु रिक्तस्थानानि पूरयत-

______ दास्यसि मातुलचन्द्र!


नीलाकाशः कीदृशः अस्ति?


मातुलचन्द्रः किं न किरति?


चन्द्रस्य सितपरिधानं कथम् अस्ति?


मञ्जूषात: उपयुक्तानाम्‌ अव्ययपदानां प्रयोगेण रिक्तस्थानानि पूरयत-

गङ्गानदी ______ प्रवहति?


मञ्जूषात: उपयुक्तानाम्‌ अव्ययपदानां प्रयोगेण रिक्तस्थानानि पूरयत-

तव स्वास्थ्यं ______ अस्ति?


तत्समशब्दान् लिखत-

मोर - ______


तत्समशब्दान् लिखत-

तारा - ______


तत्समशब्दान् लिखत-

कोयल - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- चन्द्रः - चन्द्र!

शिष्यः - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत

यथा- बालिका - बालिके!

लता - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- नदी - नदि!

मानिनी - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- रविः - रवे!

कविः - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×