Advertisements
Advertisements
Question
चन्द्रस्य सितपरिधानं कथम् अस्ति?
Solution
चन्द्रस्य सितपरिधानं तारकखचितं अस्ति।
APPEARS IN
RELATED QUESTIONS
बालगीतं साभिनयं सस्वरं गायत।
पद्यांशान् योजयत-
मातुल! किरसि | सितपरिधानम्। |
तारकखचितं | श्रावय गीतिम् । |
त्वरितमेहि मां | चन्द्रिकावितानम् । |
अतिशयविस्तृत | कथं न स्नेहम् । |
धवलं तव | नीलाकाशः। |
पद्यांशेषु रिक्तस्थानानि पूरयत-
______ क्वचिदवकाशः।
पद्यांशेषु रिक्तस्थानानि पूरयत-
______ दास्यसि मातुलचन्द्र!
अस्मिन् पाठे कः मातुलः?
मातुलचन्द्रः किं न किरति?
मञ्जूषात: उपयुक्तानाम् अव्ययपदानां प्रयोगेण रिक्तस्थानानि पूरयत-
जगन्नाथपुरी ______ अस्ति?
मञ्जूषात: उपयुक्तानाम् अव्ययपदानां प्रयोगेण रिक्तस्थानानि पूरयत-
त्वं ______ पुरीं गमिष्यसि?
मञ्जूषात: उपयुक्तानाम् अव्ययपदानां प्रयोगेण रिक्तस्थानानि पूरयत-
वर्षाकाले मयूराः ______ कुर्वन्ति?
तत्समशब्दान् लिखत-
मोर - ______
तत्समशब्दान् लिखत-
कोयल - ______
उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत
यथा- बालिका - बालिके!
लता - ______
उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-
यथा- फलम् - फल!
मित्रम् - ______
उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-
यथा- रविः - रवे!
मुनि: - ______
उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-
यथा- साधुः - साधो!
भानुः - ______
उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-
यथा- नदी - नदि!
मानिनी - ______