English

उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत- यथा- फलम् - फल! मित्रम् - ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- फलम् - फल!

मित्रम् - ______

One Word/Term Answer

Solution

मित्रम् - मित्र!

shaalaa.com
मातुलचन्द्र!
  Is there an error in this question or solution?
Chapter 15: मातुलचन्द्र! - अभ्यासः [Page 86]

APPEARS IN

NCERT Sanskrit - Ruchira Class 6
Chapter 15 मातुलचन्द्र!
अभ्यासः | Q 5.(क) | Page 86

RELATED QUESTIONS

पद्यांशान्‌ योजयत-

मातुल! किरसि सितपरिधानम्।
तारकखचितं श्रावय गीतिम् ।
त्वरितमेहि मां चन्द्रिकावितानम् ।
अतिशयविस्तृत कथं न स्नेहम् ।
धवलं तव नीलाकाशः।

पद्यांशेषु रिक्तस्थानानि पूरयत-

प्रिय मातुल! ______प्रीतिम्।


पद्यांशेषु रिक्तस्थानानि पूरयत-

कथं प्रयास्यसि ______।


पद्यांशेषु रिक्तस्थानानि पूरयत-

______ दास्यसि मातुलचन्द्र!


पद्यांशेषु रिक्तस्थानानि पूरयत-

कथमायासि न ______ गेहम्।


अस्मिन् पाठे कः मातुलः?


नीलाकाशः कीदृशः अस्ति?


किं श्रावयितुं शिशुः चन्द्रं कथयति?


चन्द्रस्य सितपरिधानं कथम् अस्ति?


तत्समशब्दान् लिखत-

कबूतर - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत

यथा- बालिका - बालिके!

लता - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- रविः - रवे!

मुनि: - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- नदी - नदि

देवी - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- साधुः - साधो!

भानुः - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- साधुः - साधो!

पशुः - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- नदी - नदि!

मानिनी - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×