English

पद्यांशान्‌ योजयत- मातुल! किरसि, तारकखचितं, त्वरितमेहि, मांअतिशयविस्तृत, धवलं तव, सितपरिधानम्।,श्रावय गीतिम् ।,चन्द्रिकावितानम् ।,कथं न स्नेहम् ।,नीलाकाशः। - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

पद्यांशान्‌ योजयत-

मातुल! किरसि सितपरिधानम्।
तारकखचितं श्रावय गीतिम् ।
त्वरितमेहि मां चन्द्रिकावितानम् ।
अतिशयविस्तृत कथं न स्नेहम् ।
धवलं तव नीलाकाशः।
Match the Columns

Solution

मातुल! किरसि कथं न स्नेहम्
तारकखचितं चन्द्रिकावितानम्
त्वरितमेहि मां श्रावय गीतिम्
अतिशयविस्तृत नीलाकाशः
धवलं तव सितपरिधानम्
shaalaa.com
मातुलचन्द्र!
  Is there an error in this question or solution?
Chapter 15: मातुलचन्द्र! - अभ्यासः [Page 85]

APPEARS IN

NCERT Sanskrit - Ruchira Class 6
Chapter 15 मातुलचन्द्र!
अभ्यासः | Q 2. | Page 85

RELATED QUESTIONS

बालगीतं साभिनयं सस्वरं गायत।


पद्यांशेषु रिक्तस्थानानि पूरयत-

कथं प्रयास्यसि ______।


पद्यांशेषु रिक्तस्थानानि पूरयत-

______ क्वचिदवकाशः।


पद्यांशेषु रिक्तस्थानानि पूरयत-

______ दास्यसि मातुलचन्द्र!


नीलाकाशः कीदृशः अस्ति?


किं श्रावयितुं शिशुः चन्द्रं कथयति?


चन्द्रस्य सितपरिधानं कथम् अस्ति?


मञ्जूषात: उपयुक्तानाम्‌ अव्ययपदानां प्रयोगेण रिक्तस्थानानि पूरयत-

जगन्नाथपुरी ______ अस्ति?


मञ्जूषात: उपयुक्तानाम्‌ अव्ययपदानां प्रयोगेण रिक्तस्थानानि पूरयत-

वर्षाकाले मयूराः ______ कुर्वन्ति?


तत्समशब्दान् लिखत-
मामा - ______


तत्समशब्दान् लिखत-

मोर - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत

यथा- बालिका - बालिके!

लता - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- फलम् - फल!

पुस्तकम् - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- नदी - नदि

देवी - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- साधुः - साधो!

पशुः - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- रविः - रवे!

कविः - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×