Advertisements
Advertisements
Question
तत्समशब्दान् लिखत-
मोर - ______
Solution
मोर - मयूरः
APPEARS IN
RELATED QUESTIONS
पद्यांशान् योजयत-
मातुल! किरसि | सितपरिधानम्। |
तारकखचितं | श्रावय गीतिम् । |
त्वरितमेहि मां | चन्द्रिकावितानम् । |
अतिशयविस्तृत | कथं न स्नेहम् । |
धवलं तव | नीलाकाशः। |
पद्यांशेषु रिक्तस्थानानि पूरयत-
प्रिय मातुल! ______प्रीतिम्।
पद्यांशेषु रिक्तस्थानानि पूरयत-
कथमायासि न ______ गेहम्।
अस्मिन् पाठे कः मातुलः?
नीलाकाशः कीदृशः अस्ति?
चन्द्रस्य सितपरिधानं कथम् अस्ति?
मञ्जूषात: उपयुक्तानाम् अव्ययपदानां प्रयोगेण रिक्तस्थानानि पूरयत-
तव स्वास्थ्यं ______ अस्ति?
मञ्जूषात: उपयुक्तानाम् अव्ययपदानां प्रयोगेण रिक्तस्थानानि पूरयत-
वर्षाकाले मयूराः ______ कुर्वन्ति?
तत्समशब्दान् लिखत-
मामा - ______
तत्समशब्दान् लिखत-
तारा - ______
तत्समशब्दान् लिखत-
कोयल - ______
तत्समशब्दान् लिखत-
कबूतर - ______
उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-
यथा- चन्द्रः - चन्द्र!
गोपालः - ______
उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-
यथा- बालिका - बालिके!
प्रियंवदा - ______
उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-
यथा- फलम् - फल!
मित्रम् - ______
उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-
यथा- रविः - रवे!
मुनि: - ______
उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-
यथा- साधुः - साधो!
भानुः - ______
उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-
यथा- रविः - रवे!
कविः - ______