English

नीलाकाशः कीदृशः अस्ति? - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

नीलाकाशः कीदृशः अस्ति?

One Line Answer

Solution

नीलाकाशः अतिश्यविस्तृतः अस्ति।

shaalaa.com
मातुलचन्द्र!
  Is there an error in this question or solution?
Chapter 15: मातुलचन्द्र! - अभ्यासः [Page 85]

APPEARS IN

NCERT Sanskrit - Ruchira Class 6
Chapter 15 मातुलचन्द्र!
अभ्यासः | Q 4. (ख) | Page 85

RELATED QUESTIONS

पद्यांशान्‌ योजयत-

मातुल! किरसि सितपरिधानम्।
तारकखचितं श्रावय गीतिम् ।
त्वरितमेहि मां चन्द्रिकावितानम् ।
अतिशयविस्तृत कथं न स्नेहम् ।
धवलं तव नीलाकाशः।

पद्यांशेषु रिक्तस्थानानि पूरयत-

प्रिय मातुल! ______प्रीतिम्।


पद्यांशेषु रिक्तस्थानानि पूरयत-

कथं प्रयास्यसि ______।


पद्यांशेषु रिक्तस्थानानि पूरयत-

कथमायासि न ______ गेहम्।


किं श्रावयितुं शिशुः चन्द्रं कथयति?


मञ्जूषात: उपयुक्तानाम्‌ अव्ययपदानां प्रयोगेण रिक्तस्थानानि पूरयत-

जगन्नाथपुरी ______ अस्ति?


मञ्जूषात: उपयुक्तानाम्‌ अव्ययपदानां प्रयोगेण रिक्तस्थानानि पूरयत-

त्वं ______ पुरीं गमिष्यसि?


मञ्जूषात: उपयुक्तानाम्‌ अव्ययपदानां प्रयोगेण रिक्तस्थानानि पूरयत-

गङ्गानदी ______ प्रवहति?


तत्समशब्दान् लिखत-
मामा - ______


तत्समशब्दान् लिखत-

मोर - ______


तत्समशब्दान् लिखत-

तारा - ______


तत्समशब्दान् लिखत-

कोयल - ______


तत्समशब्दान् लिखत-

कबूतर - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- चन्द्रः - चन्द्र!

शिष्यः - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- बालिका - बालिके!

प्रियंवदा - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- फलम् - फल!

मित्रम् - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- रविः - रवे!

मुनि: - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- साधुः - साधो!

पशुः - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×