Advertisements
Advertisements
Question
उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-
यथा- नदी - नदि
देवी - ______
Solution
देवी - देवि!
APPEARS IN
RELATED QUESTIONS
बालगीतं साभिनयं सस्वरं गायत।
पद्यांशेषु रिक्तस्थानानि पूरयत-
प्रिय मातुल! ______प्रीतिम्।
पद्यांशेषु रिक्तस्थानानि पूरयत-
कथं प्रयास्यसि ______।
अस्मिन् पाठे कः मातुलः?
नीलाकाशः कीदृशः अस्ति?
मातुलचन्द्रः किं न किरति?
किं श्रावयितुं शिशुः चन्द्रं कथयति?
चन्द्रस्य सितपरिधानं कथम् अस्ति?
मञ्जूषात: उपयुक्तानाम् अव्ययपदानां प्रयोगेण रिक्तस्थानानि पूरयत-
तव स्वास्थ्यं ______ अस्ति?
मञ्जूषात: उपयुक्तानाम् अव्ययपदानां प्रयोगेण रिक्तस्थानानि पूरयत-
वर्षाकाले मयूराः ______ कुर्वन्ति?
तत्समशब्दान् लिखत-
मामा - ______
तत्समशब्दान् लिखत-
तारा - ______
उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत
यथा- बालिका - बालिके!
लता - ______
उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-
यथा- फलम् - फल!
मित्रम् - ______
उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-
यथा- रविः - रवे!
मुनि: - ______
उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-
यथा- साधुः - साधो!
भानुः - ______
उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-
यथा- साधुः - साधो!
पशुः - ______