मराठी

उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत- यथा- रविः - रवे! कविः - ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- नदी - नदि

देवी - ______

एक शब्द/वाक्यांश उत्तर

उत्तर

देवी - देवि!

shaalaa.com
मातुलचन्द्र!
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 15: मातुलचन्द्र! - अभ्यासः [पृष्ठ ८६]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
पाठ 15 मातुलचन्द्र!
अभ्यासः | Q 5. (क) | पृष्ठ ८६

संबंधित प्रश्‍न

पद्यांशान्‌ योजयत-

मातुल! किरसि सितपरिधानम्।
तारकखचितं श्रावय गीतिम् ।
त्वरितमेहि मां चन्द्रिकावितानम् ।
अतिशयविस्तृत कथं न स्नेहम् ।
धवलं तव नीलाकाशः।

पद्यांशेषु रिक्तस्थानानि पूरयत-

प्रिय मातुल! ______प्रीतिम्।


पद्यांशेषु रिक्तस्थानानि पूरयत-

कथं प्रयास्यसि ______।


पद्यांशेषु रिक्तस्थानानि पूरयत-

______ दास्यसि मातुलचन्द्र!


मातुलचन्द्रः किं न किरति?


मञ्जूषात: उपयुक्तानाम्‌ अव्ययपदानां प्रयोगेण रिक्तस्थानानि पूरयत-

त्वं ______ पुरीं गमिष्यसि?


मञ्जूषात: उपयुक्तानाम्‌ अव्ययपदानां प्रयोगेण रिक्तस्थानानि पूरयत-

गङ्गानदी ______ प्रवहति?


तत्समशब्दान् लिखत-

मोर - ______


तत्समशब्दान् लिखत-

तारा - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- चन्द्रः - चन्द्र!

शिष्यः - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- फलम् - फल!

मित्रम् - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- फलम् - फल!

पुस्तकम् - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- साधुः - साधो!

भानुः - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- साधुः - साधो!

पशुः - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- नदी - नदि!

मानिनी - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×