मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (इंग्रजी माध्यम) इयत्ता १० वी

श्लोकात् सम्बोधनान्तपदद्वयम् अन्विष्य लिखत । - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

श्लोकात् सम्बोधनान्तपदद्वयम् अन्विष्य लिखत ।

एका वाक्यात उत्तर

उत्तर

1. वैद्यराज
2. यमराजसहोदर

shaalaa.com
चित्रकाव्यम्।
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 13: चित्रकाव्यम्। (पद्यम्) - भाषाभ्यास: [पृष्ठ ८४]

APPEARS IN

बालभारती Sanskrit - Amod 10 Standard SSC Maharashtra State Board
पाठ 13 चित्रकाव्यम्। (पद्यम्)
भाषाभ्यास: | Q 2. | पृष्ठ ८४
बालभारती Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board
पाठ 10 चित्रकाव्यम्। (पद्यम्‌)
भाषाभ्यास: | Q 2. | पृष्ठ ५९
बालभारती Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board
पाठ 10 चित्रकाव्यम्। (पद्यम्‌)
भाषाभ्यास: | Q 4. | पृष्ठ ५९

संबंधित प्रश्‍न

माध्यमभाषया उत्तरं लिखत ।

'कं संजघान कृष्णः...............इति श्लोकं स्पष्टीकुरुत ।


पद्यांश॑ निर्दिष्टा: कृती: कुरुत। (5 त: 4)

वैद्यराज नमस्तुभ्यं यमराजसहोदर ।
यमस्तु हरति प्राणान्‌ त्वं तु प्राणान्‌ धनानि च।।

मनुजा वाचनेनैव बोधन्ते विषयान्‌ बहून्‌ ।
दक्षा भवन्ति कार्येषु वाचनेन बहुश्रुताः। ।

यादृशं वपते बीजं क्षेत्रमासाद्य कर्षकः।
सुकृते दुष्कृते वाऽपि तादृशं लभते फलम्‌।।

विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम्‌।
विद्या भोगकरी यशः सुखकरी विद्या गुरूणां गुरुः।
विद्या बन्धुजनो विदेशगमने विद्या परं दैवतम्‌
विद्या राजसु पूज्यते न तु धनं विद्याविहीनः पशुः। ।

(क) पूर्णवाक्येन उत्तरं लिखत।

यमः किं हरति?

(ख) विशेषण-विशेष्ययोः मेलनं कुरुत।

  विशेषणम्‌  विशेष्यम्‌
(1) दक्षाः विषयान्‌
(2) बहून्‌ वाचनम्‌
    मनुजाः

(ग) जालरेखाचित्रं पूरयत।

विद्या प्रच्छन्नगुप्तं धनम्‌।
गुरूणां ______।
परं दैवतम्‌।
नरस्य अधिकं ______।

(घ) पद्यांशात्‌ 2 द्वितीयाविभक्त्यन्तपदे चित्वा लिखत।

(च) पूर्वपदं/उत्तरपदं लिखत।

  1. वाचनेनैव =______ + एव।
  2. क्षेत्रमासाद्य = क्षेत्रम्‌ +______।

पद्ये शुद्ध पूर्णे च लिखत।

रामाभिषेके ____________ 
____________ ठं ठठं ठः।।


पूर्णवाक्येन उत्तरत।
कृष्णः कं जघान?


पूर्णवाक्येन उत्तरत।
दारपोषणे के रताः ?


पूर्णवाक्येन उत्तरत।
कं शीतं न बाधते?


समानार्थकं शब्द लिखत ।
कृष्णः - ______ 


समानार्थकं शब्द लिखत
बलवान्  - ______। 


‘कं संजघान’ इति श्लोकं माध्यमभाषया स्पष्टीकुरुत । 


पूर्णवाक्येन उत्तरत।
गगने के सन्ति?


पूर्णवाक्येन उत्तरत।
कविः कं ‘मित्र’ इति सम्बोधयति?


पूर्णवाक्येन उत्तरत।
जलदाः काम् आर्द्रयन्ति?


मेलनं कुरुत।

विशेषणम् विशेष्यम्
बहवः वचः
दीनम् चातक:
  अम्भोदाः

पूर्णवाक्येन उत्तरत ।
कवि: कं नमति?


पूर्णवाक्येन उत्तरत ।
को प्राणान् हरतः?


पूर्णवाक्येन उत्तरत ।
वैद्यः किं किं हरति?


‘वैद्यराज नमस्तुभ्यम्’ अस्य श्लोकस्य स्पष्टीकरण माध्यमभाषया लिखत।


जालरेखाचित्रं पूरयत ।


पूर्णवाक्येन उत्तरत ।
अत्र कर्तृपदं किम् ?


समानार्थकं पदं लिखत।

सुता =  ......।


समानार्थकं पदं लिखत ।
पुरी - ______


समानार्थकं पदं लिखत ।
ययौ - ______


समानार्थकं पदं लिखत ।
पण्डितः - ______


पूर्णवाक्येन उत्तरत।
‘अयं न भक्तो’ इति प्रहेलिकाया: उत्तरं किम्?


जालरेखाचित्रं पूस्यत ।


पूर्णवाक्येन उत्तरत ।
कस्याः हस्तात् सुवर्णघटः पतितः?


समानार्थकशब्दं लिखत ।
शब्दः - ______


‘रामाभिषेके’ अस्य श्लोकस्य स्पष्टीकरण माध्यमभाषया लिखत ।


पूर्णवाक्येन उत्तरत ।
श्लोके निर्दिष्टानि सम्बोधनपदानि लिखत ।


पूर्णवाक्येन उत्तरत ।
विष्णुः भिक्षुरूपेण कुत्र गच्छति ?


पूर्णवाक्येन उत्तरत ।
विष्णुः कुत्र शेते ?


समानार्थकं पदं लिखत
भिक्षुः - ______


समानार्थकं पदं लिखत
मखः - ______।


समानार्थकं पदं लिखत ।
गिरिजा - ______


पूर्णवाक्येन उत्तरत।
‘अयं न भक्तो’ इति प्रहेलिकाया: उत्तरं किम्?


पद्य शुद्धे पूर्णे च लिखत।

कं ______ शीतम्‌॥


पद्ये शुद्धे पूर्णे च लिखत।

भिक्षुः क्वास्ति ______ पातु वः।।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×