मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (मराठी माध्यम) इयत्ता ९ वी

सन्धिकोषः। करोत्यपहन्ति = ______ + अपहन्ति। - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

सन्धिकोषः।

करोत्यपहन्ति = ______ + अपहन्ति।

रिकाम्या जागा भरा

उत्तर

करोत्यपहन्ति = करोति + अपहन्ति।

shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 5.4: सन्धिकोषः। - परिशिष्टम्‌ - २ [पृष्ठ १०२]

APPEARS IN

बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
पाठ 5.4 सन्धिकोषः।
परिशिष्टम्‌ - २ | Q १६. ७. | पृष्ठ १०२

संबंधित प्रश्‍न

सन्धिं कुरुत।

पशुभिः + तुल्यम्‌ = ______


सन्धिं कुरुत।

सत्पुरुषैः + इति = ______


रूपपरिचयं कुरुत।

पिपासया


समानार्थकशब्दयुग्मं चिनुत। 

मृद्‌ - ______


शब्दस्य वर्णविग्रहं कुरुत।

क्वचित् - ______


श्लोकात्‌ 'क्त' प्रत्ययान्तरूपाणि (क. भू. धा. वि.) चिनुत लिखत च।


अधोदत्तं वाक्यं श्लोकस्थ-समानार्थक-शब्दैः पुनः लिखत।

मत्स्यः जलं पिबति तथापि धीवरः तस्य रिपुः भवति


अधोदत्तं वाक्यं श्लोकस्थ-समानार्थक-शब्दैः पुनः लिखत।

सत्पुरुषः निःस्पृहः वर्तते तथापि दुर्जनः तस्य अरिः भवति।


वर्णविग्रहं कुरुत।

स्वभावकृपणः - ______


सूचनानुसार वाक्यपरिवर्तन कुरुत।

कश्चित्‌ धनिकः स्वकन्यां मह्यं दास्यति। (लट्लकारे परिवर्तयत।)


समानार्थकशब्दं लिखत। 

सुवर्णम्‌ - ______


प्रश्ननिर्माणं कुरुत।

व्याधेन क्रौञ्चः बाणेन विद्धः।


गणद्वये लिखत।

उक्त्वा, पूजयित्वा, सम्पाद्य, संहत्य, धृत्वा, धावित्वा, प्रविश्य, स्नात्वा, उड्डीय, निमज्य, अवतीर्य, उत्थाय, आरुह्य, उत्पत्य, सिक्त्वा, स्थित्वा, चलित्वा, निष्पीड्य, उद्घाट्य, निष्कास्य


सवर्णदीर्घसन्धिः।

उ/ऊ + उ/ऊ = ऊ

______ + उत्साहः = वधूत्साहः।


अयादिसन्धिः।

ए/ए + कोऽपि स्वरः = अय्‌/आय्‌

कृते + ______ = कृतयायाहि/कृत आयाहि।


अयादिसन्धिः।

ओ/औ + कोऽपि स्वरः = अव्‌/आव्‌

तौ + ______ = तावपि।


योग्यरूपं योजयत।

______ रसः मधुरः। (इक्षु)


योग्यरूपं योजयत।

हिमालयस्य ______ हिमाच्छादितानि। (सानु) 


चतुर्थं पदं लिखत।

अम्बु - अम्बूनि :: वस्तु - ______।


तालिकां पूरयत।

नामरूपम् प्रातिपदिकम्‌ अन्तः लिङ्गम्‌ विभक्तिः वचनम्‌
१. पश्वोः ______ ______  ______ ______ ______
२. साधौ ______ ______  ______ ______ ______
३. जिज्ञासुभिः ______ ______  ______ ______ ______
४. तरूणाम्‌ ______ ______  ______ ______ ______
५. दारूणि ______ ______  ______ ______ ______

पूर्वकालवाचक-धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

नौकाम्‌ ______ (आ + नी) अजयः प्रवासम्‌ आरभत।


रूपाभ्यासं कुरुत।

संरक्षेम


रूपाभ्यासं कुरुत।

विन्देमहि


महत्‌ इति तकारान्त विशेषण पठित्वा तालिका पूरयत।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌
महान्‌ नृपः महान्तौ नृपौ महान्तः नृपाः महान्‌ गुरुः महान्तौ ______ महान्तः ______
महान्‌ कविः महान्तौ कवी महान्तः कवयः महान्‌ ______ महान्तौ ऋषी महान्तः ______
महती शिला महत्यौ शिले महत्यः शिलाः महती ______ महत्यौ ______ महत्यः नार्यः
महती नदी महत्यौ नद्यौ महत्यः नद्यः महती धेनुः महत्यौ ______ महत्यः ______
महत्‌ नगरम्‌ महती नगरे महान्ति नगराणि महत्‌ ______ महती विश्वे महान्ति ______
महत्‌ वस्तु  महती वस्तुनि महान्ति वस्तूनि महत्‌ सरः महती ______ महान्ति ______

समस्तपदं लिखत। 

भाषायाः अभ्यासः - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

अर्थम्‌ - ______


नाम-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
नीलकण्ठाय ______ ______ चतुर्थी
______ सरस्वत्योः ______ षष्ठी
______ ______ नक्षत्राणि द्वितीया

रूपाणि परिचिनुत।

अ. क्र. नामरूपम्‌ प्रातिपदिकम्‌ अन्तः लिङ्गम्‌ विभक्तिः वचनम्‌
१  भानोः          
२  भ्रातुषु          
अस्याः          

सवर्णदीर्घसन्धिः।

______ + उदरः = लम्बोदरः।


सन्धिकोषः।

नरश्चरितमात्मनः = ______ + चरितम्‌ + ______।


सन्धिकोषः।

सिंहवच्च = ______ + च।


सन्धिकोषः।

जनसङ्गश = ______ + च।


सन्धिकोषः।

परोपकारार्थमिदम्‌ = ______ + इदम्‌।


सन्धिकोषः।

यत्परिपूर्णोऽयम्‌ = यत्‌ + ______ + अयम्‌।


सन्धिकोषः।

शुचिर्बिम्बग्राहे = शुचिः + ______।


'इदम्‌' सर्वनाम पुंलिङ्गम्‌।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
अयम्‌ ______ ______ प्रथमा
इमम्‌/एनम्‌  ______ ______ द्वितीया
अनेन /एनेन ______ ______ तृतीया
अस्मै ______ ______ चतुर्थी
अस्मात्‌ ______ ______ पञ्चमी
अस्य ______  ______ षष्ठी
अस्मिन्‌ ______  ______ सप्तमी

'इदम्‌' सर्वनाम स्त्रीलिङ्गम्‌।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
इयम्‌ ______ ______ प्रथमा
इमाम्‌/एनाम्‌  ______ ______ द्वितीया
अनया/एनया  ______ ______ तृतीया
अस्यै ______ ______ चतुर्थी
अस्याः ______ ______ पञ्चमी
अस्याः ______  ______ षष्ठी
अस्याम्‌ ______  ______ सप्तमी

अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

गम्‌ = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

स्निह् = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×