मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (इंग्रजी माध्यम) इयत्ता १० वी

सङ्ख्याः अक्षरैः लिखत - ९८ - ______ - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

सङ्ख्याः अक्षरैः लिखत -
९८ - ______ 

एका वाक्यात उत्तर

उत्तर

९८ - अष्टनवतिः

shaalaa.com
व्याकरणवीथि [दशमी कक्षा]
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 0: सुगमसंस्कृतम् :। - पुनःस्मारणम्‌ तथा अभ्यासः । [पृष्ठ ६]

APPEARS IN

बालभारती Sanskrit - Amod 10 Standard SSC Maharashtra State Board
पाठ 0 सुगमसंस्कृतम् :।
पुनःस्मारणम्‌ तथा अभ्यासः । | Q 1. (घ) 10 | पृष्ठ ६

संबंधित प्रश्‍न

समानार्थकशब्दान्‌ / विरुद्धार्थकशब्दान्‌ लिखत ।

नदी  = ______


समानार्थकशब्दान्‌ / विरुद्धार्थकशब्दान्‌ लिखत ।

तुरगः = ______ 


सूचनानुसारं कृतीः कुरुत ।

अहं वाणिज्यशाखायाः स्नातकः। 
(वाक्य बहुवचने परिवर्तयत ।)


सन्धिविग्रह कुरुत। 
उदर एव । 


समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
भुजगयमिता: ______ _____

सूचनानुसार कृती: कुरुत ।
अर्णवः जपाकुसुमं गृहीत्वा प्रविशति ।
(पूर्वकालवाचकम् अव्ययं निष्कासयत ।)


ए.व.  द्विव. ब.व. विभक्तिः
______ ______ वर्त्मानि प्रथमा

नामतालिकां पूरयत ।

ए.व.  द्विव. ब.व. विभक्तिः
ग्राव्णे ______ ______ चतुर्थी

क्रियापदतालिकां पूरयत

ए.व. द्विव. ब.व पुरुष: लकार :
______ जीवत: ______ प्रथमः लट्

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
पूजार्थम् ______ _____

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
किञ्चिज्ज्ञः ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
परागकणाः ______ ______

नामतालिकां पूरयत।

ए. व. द्विव ब.व. विभक्तिः
दयावत: ...... ...... षष्ठी

नामतालिकां पूरयत 

ए. व. द्विव ब.व. विभक्तिः
सवितरम् ______  ______ द्वितीया

सर्वनाम तालिकां पूरयत।

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
अस्य  ______ ______ षष्ठी

सर्वनाम तालिकां पूरयत।

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
______ ______ ताः प्रथमा

प्रश्ननिर्माणं कुरुत
आचार्यः स्तोत्रं रचितवान् ।


सूचनानुसारं कृती: कुरुत
आचार्यः शिष्यगणेन सह गङ्गास्नानार्थं गच्छति स्म।
(‘स्म’ निष्कासयत ।) 


सूचनानुसारं कृती: कुरुत।

यदा त्वं स्मरिष्यसि तदा एव त्वत्समीपमागमिष्यामि। (लकारं लिखत।)


समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
गृध्रराज : ______ ______

सूचनानुसारं कृती: कुरुत ।
राक्षसेभ्यः जनकस्य सुतां हत्वा पुरीं ययौ । (लङ्लकारे परिवर्तयत ।)


सूचनानुसारं कृती: कुरुत ।
अपि भवती संस्कृतं पाठयति? (‘भवती’ स्थाने ‘त्वं’ योजयत ।)


धातुसाधित-विशेषण-तालिकां पूरयत ।

धातुः क्त क्तवतु कृत्याः शतृ / शानच्
रभ् (१ आ.प.) रब्धः ______ ______ रभमाण :

धातुसाधित-विशेषण-तालिकां पूरयत ।

धातुः क्त क्तवतु कृत्याः शतृ / शानच्
वद् (१ प.प.) ______ उदितवान् वदनीयः ______

नामतालिकां पूरयत ।

एव् द्विव बव विभक्तिः
विद्युति ______ ______ सप्तमी

क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
अकुरुथाः अकुर्वाथाम्‌  ______ मध्यमः लङ्‌

सङ्ख्याः अङ्कैः लिखत। 

नवसप्ततिः


सङ्ख्याः अक्षरैः लिखत। 

७५ 


सङ्ख्याः अक्षरैः लिखत -
१०० - ______ 


सङ्ख्याः अक्षरैः लिखत -
४४ - ______ 


सङ्ख्याः अक्षरैः लिखत -
६७ - ______ 


सङ्ख्याः अक्षरैः लिखत -
९२ - ______ 


सङ्ख्याः अक्षरैः लिखत 
७८ - ______


लकारं लिखत ।
स मूल्यं महयं दद्यात्‌


सङ्ख्याः अङ्कैः लिखत।

नव - ______


सङ्ख्या: अङ्कैः लिखत।

षटत्रिंशत्‌ - 


सूचनानुसारं कृती: कुरुत।

छात्र: लेखं लिखति। (अध्यापक:) (णिजन्तं कुरुत।)


मञ्जूषातः विरुदार्थकशब्दान्‌ चित्वा लिखत। 

लघुः × ______। 


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×