Advertisements
Advertisements
प्रश्न
उच्चारणं कुरुत-
कसि्ंमश्चित् | विचिन्त्य | साध्विदम् |
क्षुधार्तः | एतच्छुवा | भयसन्त्रस्तमनसाम् |
सिंहपदपद्धति: | समाह्वानम् | प्रतिध्वनिः |
उत्तर
छात्राः स्वयं कुर्वन्ति।
APPEARS IN
संबंधित प्रश्न
गुहाया: स्वामी क: आसीत्?
सिंह: कस्मिन् समये गुहाया: समीपे आगत?
हस्तपादादिका: क्रिया: केषां न प्रवर्तन्ते?
खरनखरः कुत्र प्रतिवसति स्म?
शृगालः किम् अचिन्तयत्?
शृगालः कुत्र पलायितः?
गुहासमीपमागत्य शृगालः किं पश्यति?
रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
क्षुधार्तः सिंहः कुत्रापि आहारं न प्राप्तवान्?
रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
एषा गुहा स्वामिनः सदा आह्वानं करोति?
रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
भयसन्त्रस्तमनसां हस्तपादादिकाः क्रियाः न प्रवर्तन्ते?
रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
आह्वानेन शृगालः बिले प्रविश्य सिंहस्य भोज्यं भविष्यति?
घटनाक्रमानुसारं वाक्यानि लिखत-
(क) गुहाया: स्वामी दधिपुच्छ: नाम शृगाल: समागच्छत्।
(ख) सिंह: एकां महतीं गुहाम् अपश्यत्।
(ग) परिभ्रमन् सिंह: क्षुधार्तो जात:।
(घ) दूरस्थ: शृगाल: रवं कर्त्तुमारब्ध:।
(ङ) सिंह: शृगालस्य आह्वानमकरोत्।
(च) दूरं पलायमान: शृगाल: श्लोकमपठत्।
(छ) गुहायां कोऽपि अस्ति इति शृगालस्य विचार:।
यथानिर्देशमुत्तरत-
‘एकां महतीं गुहां दृष्ट्वा सः अचिन्तयत्’ अस्मिन् वाक्ये कति विशेषणपदानि, संख्यया सह पदानि अपि लिखत?
यथानिर्देशमुत्तरत-
तदहम् अस्य आह्वानं करोमि- अत्र ‘अहम्’ इति पदं कस्मै प्रयुक्तम्?
यथानिर्देशमुत्तरत-
‘सिंहपदपद्धतिः गुहायां प्रविष्टा दृश्यते’ अस्मिन् वाक्ये क्रियापदं किम्?
वयम् कस्यां दिशि अग्रेसरामः?