मराठी

यथानिर्देशमुत्तरत- ‘एकां महतीं गुहां दृष्ट्वा सः अचिन्तयत्’ अस्मिन् वाक्ये कति विशेषणपदानि, संख्यया सह पदानि अपि लिखत? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

यथानिर्देशमुत्तरत-

‘एकां महतीं गुहां दृष्ट्वा सः अचिन्तयत्’ अस्मिन् वाक्ये कति विशेषणपदानि, संख्यया सह पदानि अपि लिखत?

एका वाक्यात उत्तर

उत्तर

’एकां महतीं गुहां दृष्ट्वा सः अचिन्तयत्’ – अस्मिन् वाक्ये द्वे विशेषणपदे स्तः। तद्यथा –

  1. एकाम् इति प्रथमं विशेषणपदम्,
  2. महतीम् इति च द्वितीयं विशेषणपदम्।
shaalaa.com
बिलस्य वाणी न कदापि में श्रुता
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 2: बिलस्य वाणी न कदापि मे श्रुता - अभ्यासः [पृष्ठ १०]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
पाठ 2 बिलस्य वाणी न कदापि मे श्रुता
अभ्यासः | Q 6.(क) | पृष्ठ १०

संबंधित प्रश्‍न

उच्चारणं कुरुत-

कसि्ंमश्चित् विचिन्त्य साध्विदम्
क्षुधार्तः एतच्छुवा भयसन्त्रस्तमनसाम्
सिंहपदपद्धति: समाह्वानम् प्रतिध्वनिः

 सिंहस्य नाम किम्‌?


गुहाया: स्वामी क: आसीत्‌?


सिंह: कस्मिन्‌ समये गुहाया: समीपे आगत?


 गुहा केन प्रतिध्वनिता?


 शृगालः किम् अचिन्तयत्?


शृगालः कुत्र पलायितः?


रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

एषा गुहा स्वामिनः सदा आह्वानं करोति?


रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

भयसन्त्रस्तमनसां हस्तपादादिकाः क्रियाः न प्रवर्तन्ते?


रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

आह्वानेन शृगालः बिले प्रविश्य सिंहस्य भोज्यं भविष्यति?


यथानिर्देशमुत्तरत-

तदहम् अस्य आह्वानं करोमि- अत्र ‘अहम्’ इति पदं कस्मै प्रयुक्तम्?


यथानिर्देशमुत्तरत-

‘यदि त्वं मां न आह्वयसि’ अस्मिन् वाक्ये कर्तृपदं किम्?


यथानिर्देशमुत्तरत-

‘सिंहपदपद्धतिः गुहायां प्रविष्टा दृश्यते’ अस्मिन् वाक्ये क्रियापदं किम्?


 यथानिर्देशमुत्तरत-

‘वनेऽत्र संस्थस्य समागता जरा’ अस्मिन् वाक्ये अव्ययपदं किम्?


मञ्जूषातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत-

कश्चन, दूरे, नीचैः, यदा, तदा ,यदि, तर्हि, परम्, च, सहसा

एकस्मिन् वने ______ व्याधः जालं विस्तीर्य ______ स्थितः। क्रमशः आकाशात् सपरिवारः कपोतराजः ______ आगच्छत्। ______ कपोताः तण्डुलान् अपश्यन् ______ तेषां लोभो जातः। परं राजा सहमतः नासीत्। तस्य युक्तिः आसीत् ______ वने कोऽपि मनुष्यः नास्ति। ______ कुतः तण्डुलानाम् सम्भवः? ______ राज्ञः उपदेशम् अस्वीकृत्य कपोताः तण्डुलान् खादितुं प्रवृत्ताः जाले ______ निपतिताः। अतः उक्तम् ‘सहसा विदधीत न क्रियाम्’।


वयम् कस्यां दिशि अग्रेसरामः?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×