Advertisements
Advertisements
प्रश्न
गुहा केन प्रतिध्वनिता?
उत्तर
सिंहस्य गर्जनेन।
APPEARS IN
संबंधित प्रश्न
सिंहस्य नाम किम्?
गुहाया: स्वामी क: आसीत्?
सिंह: कस्मिन् समये गुहाया: समीपे आगत?
हस्तपादादिका: क्रिया: केषां न प्रवर्तन्ते?
खरनखरः कुत्र प्रतिवसति स्म?
महतीं गुहां दृष्ट्वा सिहः किम् अचिन्तयत्?
शृगालः किम् अचिन्तयत्?
गुहासमीपमागत्य शृगालः किं पश्यति?
कः शोभते?
रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
क्षुधार्तः सिंहः कुत्रापि आहारं न प्राप्तवान्?
रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
दधिपुच्छः नाम शृगालः गुहायाः स्वामी आसीत्?
रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
एषा गुहा स्वामिनः सदा आह्वानं करोति?
रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
भयसन्त्रस्तमनसां हस्तपादादिकाः क्रियाः न प्रवर्तन्ते?
यथानिर्देशमुत्तरत-
‘एकां महतीं गुहां दृष्ट्वा सः अचिन्तयत्’ अस्मिन् वाक्ये कति विशेषणपदानि, संख्यया सह पदानि अपि लिखत?
यथानिर्देशमुत्तरत-
‘सिंहपदपद्धतिः गुहायां प्रविष्टा दृश्यते’ अस्मिन् वाक्ये क्रियापदं किम्?
यथानिर्देशमुत्तरत-
‘वनेऽत्र संस्थस्य समागता जरा’ अस्मिन् वाक्ये अव्ययपदं किम्?
वयम् कस्यां दिशि अग्रेसरामः?