Advertisements
Advertisements
Question
गुहा केन प्रतिध्वनिता?
Solution
सिंहस्य गर्जनेन।
APPEARS IN
RELATED QUESTIONS
गुहाया: स्वामी क: आसीत्?
सिंह: कस्मिन् समये गुहाया: समीपे आगत?
हस्तपादादिका: क्रिया: केषां न प्रवर्तन्ते?
महतीं गुहां दृष्ट्वा सिहः किम् अचिन्तयत्?
शृगालः किम् अचिन्तयत्?
शृगालः कुत्र पलायितः?
गुहासमीपमागत्य शृगालः किं पश्यति?
कः शोभते?
रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
क्षुधार्तः सिंहः कुत्रापि आहारं न प्राप्तवान्?
रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
दधिपुच्छः नाम शृगालः गुहायाः स्वामी आसीत्?
घटनाक्रमानुसारं वाक्यानि लिखत-
(क) गुहाया: स्वामी दधिपुच्छ: नाम शृगाल: समागच्छत्।
(ख) सिंह: एकां महतीं गुहाम् अपश्यत्।
(ग) परिभ्रमन् सिंह: क्षुधार्तो जात:।
(घ) दूरस्थ: शृगाल: रवं कर्त्तुमारब्ध:।
(ङ) सिंह: शृगालस्य आह्वानमकरोत्।
(च) दूरं पलायमान: शृगाल: श्लोकमपठत्।
(छ) गुहायां कोऽपि अस्ति इति शृगालस्य विचार:।
यथानिर्देशमुत्तरत-
‘एकां महतीं गुहां दृष्ट्वा सः अचिन्तयत्’ अस्मिन् वाक्ये कति विशेषणपदानि, संख्यया सह पदानि अपि लिखत?
यथानिर्देशमुत्तरत-
तदहम् अस्य आह्वानं करोमि- अत्र ‘अहम्’ इति पदं कस्मै प्रयुक्तम्?
यथानिर्देशमुत्तरत-
‘यदि त्वं मां न आह्वयसि’ अस्मिन् वाक्ये कर्तृपदं किम्?
यथानिर्देशमुत्तरत-
‘वनेऽत्र संस्थस्य समागता जरा’ अस्मिन् वाक्ये अव्ययपदं किम्?
मञ्जूषातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत-
कश्चन, दूरे, नीचैः, यदा, तदा ,यदि, तर्हि, परम्, च, सहसा |
एकस्मिन् वने ______ व्याधः जालं विस्तीर्य ______ स्थितः। क्रमशः आकाशात् सपरिवारः कपोतराजः ______ आगच्छत्। ______ कपोताः तण्डुलान् अपश्यन् ______ तेषां लोभो जातः। परं राजा सहमतः नासीत्। तस्य युक्तिः आसीत् ______ वने कोऽपि मनुष्यः नास्ति। ______ कुतः तण्डुलानाम् सम्भवः? ______ राज्ञः उपदेशम् अस्वीकृत्य कपोताः तण्डुलान् खादितुं प्रवृत्ताः जाले ______ निपतिताः। अतः उक्तम् ‘सहसा विदधीत न क्रियाम्’।