English

रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-क्षुधार्तः सिंहः कुत्रापि आहारं न प्राप्तवान्? - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
क्षुधार्तः सिंहः कुत्रापि आहारं न प्राप्तवान्?

One Line Answer

Solution

कीदृशः सिंहः कुत्रापि आहारं न प्राप्तवान्?

shaalaa.com
बिलस्य वाणी न कदापि में श्रुता
  Is there an error in this question or solution?
Chapter 2: बिलस्य वाणी न कदापि मे श्रुता - अभ्यासः [Page 10]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 2 बिलस्य वाणी न कदापि मे श्रुता
अभ्यासः | Q 4.(क) | Page 10

RELATED QUESTIONS

उच्चारणं कुरुत-

कसि्ंमश्चित् विचिन्त्य साध्विदम्
क्षुधार्तः एतच्छुवा भयसन्त्रस्तमनसाम्
सिंहपदपद्धति: समाह्वानम् प्रतिध्वनिः

 सिंहस्य नाम किम्‌?


गुहाया: स्वामी क: आसीत्‌?


हस्तपादादिका: क्रिया: केषां न प्रवर्तन्ते?


 गुहा केन प्रतिध्वनिता?


खरनखरः कुत्र प्रतिवसति स्म?


महतीं गुहां दृष्ट्वा सिहः किम् अचिन्तयत्?


 शृगालः किम् अचिन्तयत्?


शृगालः कुत्र पलायितः?


गुहासमीपमागत्य शृगालः किं पश्यति?


रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

भयसन्त्रस्तमनसां हस्तपादादिकाः क्रियाः न प्रवर्तन्ते?


रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

आह्वानेन शृगालः बिले प्रविश्य सिंहस्य भोज्यं भविष्यति?


यथानिर्देशमुत्तरत-

‘एकां महतीं गुहां दृष्ट्वा सः अचिन्तयत्’ अस्मिन् वाक्ये कति विशेषणपदानि, संख्यया सह पदानि अपि लिखत?


यथानिर्देशमुत्तरत-

‘यदि त्वं मां न आह्वयसि’ अस्मिन् वाक्ये कर्तृपदं किम्?


वयम् कस्यां दिशि अग्रेसरामः?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×