English

रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत- भयसन्त्रस्तमनसां हस्तपादादिकाः क्रियाः न प्रवर्तन्ते? - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

भयसन्त्रस्तमनसां हस्तपादादिकाः क्रियाः न प्रवर्तन्ते?

One Line Answer

Solution

भयसन्त्रस्तमनसां कीदृशाः क्रियाः न प्रवर्तन्ते?

shaalaa.com
बिलस्य वाणी न कदापि में श्रुता
  Is there an error in this question or solution?
Chapter 2: बिलस्य वाणी न कदापि मे श्रुता - अभ्यासः [Page 10]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 2 बिलस्य वाणी न कदापि मे श्रुता
अभ्यासः | Q 4.(घ) | Page 10

RELATED QUESTIONS

उच्चारणं कुरुत-

कसि्ंमश्चित् विचिन्त्य साध्विदम्
क्षुधार्तः एतच्छुवा भयसन्त्रस्तमनसाम्
सिंहपदपद्धति: समाह्वानम् प्रतिध्वनिः

 सिंहस्य नाम किम्‌?


गुहाया: स्वामी क: आसीत्‌?


सिंह: कस्मिन्‌ समये गुहाया: समीपे आगत?


 गुहा केन प्रतिध्वनिता?


खरनखरः कुत्र प्रतिवसति स्म?


महतीं गुहां दृष्ट्वा सिहः किम् अचिन्तयत्?


शृगालः कुत्र पलायितः?


गुहासमीपमागत्य शृगालः किं पश्यति?


कः शोभते?


रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

दधिपुच्छः नाम शृगालः गुहायाः स्वामी आसीत्?


यथानिर्देशमुत्तरत-

‘एकां महतीं गुहां दृष्ट्वा सः अचिन्तयत्’ अस्मिन् वाक्ये कति विशेषणपदानि, संख्यया सह पदानि अपि लिखत?


यथानिर्देशमुत्तरत-

‘सिंहपदपद्धतिः गुहायां प्रविष्टा दृश्यते’ अस्मिन् वाक्ये क्रियापदं किम्?


मञ्जूषातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत-

कश्चन, दूरे, नीचैः, यदा, तदा ,यदि, तर्हि, परम्, च, सहसा

एकस्मिन् वने ______ व्याधः जालं विस्तीर्य ______ स्थितः। क्रमशः आकाशात् सपरिवारः कपोतराजः ______ आगच्छत्। ______ कपोताः तण्डुलान् अपश्यन् ______ तेषां लोभो जातः। परं राजा सहमतः नासीत्। तस्य युक्तिः आसीत् ______ वने कोऽपि मनुष्यः नास्ति। ______ कुतः तण्डुलानाम् सम्भवः? ______ राज्ञः उपदेशम् अस्वीकृत्य कपोताः तण्डुलान् खादितुं प्रवृत्ताः जाले ______ निपतिताः। अतः उक्तम् ‘सहसा विदधीत न क्रियाम्’।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×