English

रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत- एषा गुहा स्वामिनः सदा आह्वानं करोति? - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

एषा गुहा स्वामिनः सदा आह्वानं करोति?

One Line Answer

Solution

एषा गुहा कस्य सदा आह्वानं करोति?

shaalaa.com
बिलस्य वाणी न कदापि में श्रुता
  Is there an error in this question or solution?
Chapter 2: बिलस्य वाणी न कदापि मे श्रुता - अभ्यासः [Page 10]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 2 बिलस्य वाणी न कदापि मे श्रुता
अभ्यासः | Q 4.(ग) | Page 10

RELATED QUESTIONS

गुहाया: स्वामी क: आसीत्‌?


हस्तपादादिका: क्रिया: केषां न प्रवर्तन्ते?


महतीं गुहां दृष्ट्वा सिहः किम् अचिन्तयत्?


शृगालः कुत्र पलायितः?


गुहासमीपमागत्य शृगालः किं पश्यति?


कः शोभते?


रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

दधिपुच्छः नाम शृगालः गुहायाः स्वामी आसीत्?


रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

आह्वानेन शृगालः बिले प्रविश्य सिंहस्य भोज्यं भविष्यति?


घटनाक्रमानुसारं वाक्यानि लिखत-

(क) गुहाया: स्वामी दधिपुच्छ: नाम शृगाल: समागच्छत्‌।

(ख) सिंह: एकां महतीं गुहाम्‌ अपश्यत्‌।

(ग) परिभ्रमन्‌ सिंह: क्षुधार्तो जात:।

(घ) दूरस्थ: शृगाल: रवं कर्त्तुमारब्ध:।

(ङ) सिंह: शृगालस्य आह्वानमकरोत्‌।

(च) दूरं पलायमान: शृगाल: श्लोकमपठत्‌।

(छ) गुहायां कोऽपि अस्ति इति शृगालस्य विचार:।


यथानिर्देशमुत्तरत-

‘एकां महतीं गुहां दृष्ट्वा सः अचिन्तयत्’ अस्मिन् वाक्ये कति विशेषणपदानि, संख्यया सह पदानि अपि लिखत?


यथानिर्देशमुत्तरत-

‘सिंहपदपद्धतिः गुहायां प्रविष्टा दृश्यते’ अस्मिन् वाक्ये क्रियापदं किम्?


 यथानिर्देशमुत्तरत-

‘वनेऽत्र संस्थस्य समागता जरा’ अस्मिन् वाक्ये अव्ययपदं किम्?


वयम् कस्यां दिशि अग्रेसरामः?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×