Advertisements
Advertisements
Question
गुहासमीपमागत्य शृगालः किं पश्यति?
Solution
गहुासमीपमागत्य शृगालः सिंहपदपद्धतिं पश्यति।
APPEARS IN
RELATED QUESTIONS
उच्चारणं कुरुत-
कसि्ंमश्चित् | विचिन्त्य | साध्विदम् |
क्षुधार्तः | एतच्छुवा | भयसन्त्रस्तमनसाम् |
सिंहपदपद्धति: | समाह्वानम् | प्रतिध्वनिः |
सिंहस्य नाम किम्?
गुहाया: स्वामी क: आसीत्?
हस्तपादादिका: क्रिया: केषां न प्रवर्तन्ते?
खरनखरः कुत्र प्रतिवसति स्म?
शृगालः किम् अचिन्तयत्?
कः शोभते?
रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
क्षुधार्तः सिंहः कुत्रापि आहारं न प्राप्तवान्?
रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
भयसन्त्रस्तमनसां हस्तपादादिकाः क्रियाः न प्रवर्तन्ते?
रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
आह्वानेन शृगालः बिले प्रविश्य सिंहस्य भोज्यं भविष्यति?
यथानिर्देशमुत्तरत-
तदहम् अस्य आह्वानं करोमि- अत्र ‘अहम्’ इति पदं कस्मै प्रयुक्तम्?
यथानिर्देशमुत्तरत-
‘यदि त्वं मां न आह्वयसि’ अस्मिन् वाक्ये कर्तृपदं किम्?
यथानिर्देशमुत्तरत-
‘सिंहपदपद्धतिः गुहायां प्रविष्टा दृश्यते’ अस्मिन् वाक्ये क्रियापदं किम्?
यथानिर्देशमुत्तरत-
‘वनेऽत्र संस्थस्य समागता जरा’ अस्मिन् वाक्ये अव्ययपदं किम्?
मञ्जूषातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत-
कश्चन, दूरे, नीचैः, यदा, तदा ,यदि, तर्हि, परम्, च, सहसा |
एकस्मिन् वने ______ व्याधः जालं विस्तीर्य ______ स्थितः। क्रमशः आकाशात् सपरिवारः कपोतराजः ______ आगच्छत्। ______ कपोताः तण्डुलान् अपश्यन् ______ तेषां लोभो जातः। परं राजा सहमतः नासीत्। तस्य युक्तिः आसीत् ______ वने कोऽपि मनुष्यः नास्ति। ______ कुतः तण्डुलानाम् सम्भवः? ______ राज्ञः उपदेशम् अस्वीकृत्य कपोताः तण्डुलान् खादितुं प्रवृत्ताः जाले ______ निपतिताः। अतः उक्तम् ‘सहसा विदधीत न क्रियाम्’।