Advertisements
Advertisements
Question
मञ्जूषातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत-
कश्चन, दूरे, नीचैः, यदा, तदा ,यदि, तर्हि, परम्, च, सहसा |
एकस्मिन् वने ______ व्याधः जालं विस्तीर्य ______ स्थितः। क्रमशः आकाशात् सपरिवारः कपोतराजः ______ आगच्छत्। ______ कपोताः तण्डुलान् अपश्यन् ______ तेषां लोभो जातः। परं राजा सहमतः नासीत्। तस्य युक्तिः आसीत् ______ वने कोऽपि मनुष्यः नास्ति। ______ कुतः तण्डुलानाम् सम्भवः? ______ राज्ञः उपदेशम् अस्वीकृत्य कपोताः तण्डुलान् खादितुं प्रवृत्ताः जाले ______ निपतिताः। अतः उक्तम् ‘सहसा विदधीत न क्रियाम्’।
Solution
एकस्मिन् वने कश्चन व्याधः जालं विस्तीर्य दूरे स्थितः। क्रमशः आकाशात् सपरिवारः कपोतराजः नीचैः आगच्छत्। यदा कपोताः तण्डुलान् अपश्यन् तदा तेषां लोभो जातः। परं राजा सहमतः नासीत्। तस्य युक्तिः आसीत् यदि वने कोऽपि मनुष्यः नास्ति। तर्हि कुतः तण्डुलानाम् सम्भवः? परं राज्ञः उपदेशम् अस्वीकृत्य कपोताः तण्डुलान् खादितुं प्रवृत्ताः जाले च निपतिताः। अतः उक्तम् ‘सहसा विदधीत न क्रियाम्’।
APPEARS IN
RELATED QUESTIONS
उच्चारणं कुरुत-
कसि्ंमश्चित् | विचिन्त्य | साध्विदम् |
क्षुधार्तः | एतच्छुवा | भयसन्त्रस्तमनसाम् |
सिंहपदपद्धति: | समाह्वानम् | प्रतिध्वनिः |
गुहाया: स्वामी क: आसीत्?
सिंह: कस्मिन् समये गुहाया: समीपे आगत?
हस्तपादादिका: क्रिया: केषां न प्रवर्तन्ते?
गुहा केन प्रतिध्वनिता?
खरनखरः कुत्र प्रतिवसति स्म?
महतीं गुहां दृष्ट्वा सिहः किम् अचिन्तयत्?
शृगालः कुत्र पलायितः?
रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
क्षुधार्तः सिंहः कुत्रापि आहारं न प्राप्तवान्?
रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
दधिपुच्छः नाम शृगालः गुहायाः स्वामी आसीत्?
रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
भयसन्त्रस्तमनसां हस्तपादादिकाः क्रियाः न प्रवर्तन्ते?
रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
आह्वानेन शृगालः बिले प्रविश्य सिंहस्य भोज्यं भविष्यति?
घटनाक्रमानुसारं वाक्यानि लिखत-
(क) गुहाया: स्वामी दधिपुच्छ: नाम शृगाल: समागच्छत्।
(ख) सिंह: एकां महतीं गुहाम् अपश्यत्।
(ग) परिभ्रमन् सिंह: क्षुधार्तो जात:।
(घ) दूरस्थ: शृगाल: रवं कर्त्तुमारब्ध:।
(ङ) सिंह: शृगालस्य आह्वानमकरोत्।
(च) दूरं पलायमान: शृगाल: श्लोकमपठत्।
(छ) गुहायां कोऽपि अस्ति इति शृगालस्य विचार:।
यथानिर्देशमुत्तरत-
तदहम् अस्य आह्वानं करोमि- अत्र ‘अहम्’ इति पदं कस्मै प्रयुक्तम्?
यथानिर्देशमुत्तरत-
‘सिंहपदपद्धतिः गुहायां प्रविष्टा दृश्यते’ अस्मिन् वाक्ये क्रियापदं किम्?
यथानिर्देशमुत्तरत-
‘वनेऽत्र संस्थस्य समागता जरा’ अस्मिन् वाक्ये अव्ययपदं किम्?