मराठी

रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-क्षुधार्तः सिंहः कुत्रापि आहारं न प्राप्तवान्? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
क्षुधार्तः सिंहः कुत्रापि आहारं न प्राप्तवान्?

एका वाक्यात उत्तर

उत्तर

कीदृशः सिंहः कुत्रापि आहारं न प्राप्तवान्?

shaalaa.com
बिलस्य वाणी न कदापि में श्रुता
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 2: बिलस्य वाणी न कदापि मे श्रुता - अभ्यासः [पृष्ठ १०]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
पाठ 2 बिलस्य वाणी न कदापि मे श्रुता
अभ्यासः | Q 4.(क) | पृष्ठ १०

संबंधित प्रश्‍न

उच्चारणं कुरुत-

कसि्ंमश्चित् विचिन्त्य साध्विदम्
क्षुधार्तः एतच्छुवा भयसन्त्रस्तमनसाम्
सिंहपदपद्धति: समाह्वानम् प्रतिध्वनिः

 सिंहस्य नाम किम्‌?


गुहाया: स्वामी क: आसीत्‌?


सिंह: कस्मिन्‌ समये गुहाया: समीपे आगत?


हस्तपादादिका: क्रिया: केषां न प्रवर्तन्ते?


 गुहा केन प्रतिध्वनिता?


खरनखरः कुत्र प्रतिवसति स्म?


महतीं गुहां दृष्ट्वा सिहः किम् अचिन्तयत्?


 शृगालः किम् अचिन्तयत्?


रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

दधिपुच्छः नाम शृगालः गुहायाः स्वामी आसीत्?


रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

एषा गुहा स्वामिनः सदा आह्वानं करोति?


रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

भयसन्त्रस्तमनसां हस्तपादादिकाः क्रियाः न प्रवर्तन्ते?


रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

आह्वानेन शृगालः बिले प्रविश्य सिंहस्य भोज्यं भविष्यति?


यथानिर्देशमुत्तरत-

‘एकां महतीं गुहां दृष्ट्वा सः अचिन्तयत्’ अस्मिन् वाक्ये कति विशेषणपदानि, संख्यया सह पदानि अपि लिखत?


यथानिर्देशमुत्तरत-

तदहम् अस्य आह्वानं करोमि- अत्र ‘अहम्’ इति पदं कस्मै प्रयुक्तम्?


यथानिर्देशमुत्तरत-

‘यदि त्वं मां न आह्वयसि’ अस्मिन् वाक्ये कर्तृपदं किम्?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×