Advertisements
Advertisements
प्रश्न
विरुद्धार्थकशब्द लिखत।
शोकः × ______
उत्तर
शोकः × हर्षः।
APPEARS IN
संबंधित प्रश्न
एकवाक्येन उत्तरत।
सुखार्थी किं त्यजेत्?
समानार्थकशब्दं लिखत।
विद्या - ______
समानार्थकशब्दं लिखत।
विद्यार्थी – ______
प्रश्ननिर्माणं कुरुत।
सुखार्थी विद्यां न लभते।
एकवाक्येन उत्तरत।
कीदृशं जलं पिबेत्?
समानार्थकशब्दं चित्वा लिखत।
पवित्रम् – ______
समानार्थकशब्दं चित्वा लिखत।
ऋतम् – ______
एकवाक्येन उत्तरत।
वृद्धं धनं कुत्र निक्षिपेत्?
क्रमानुसारं रचयत।
- धनस्य रक्षणम्।
- तीर्थेषु दानम्।
- धनस्य इच्छा।
- धनस्य वर्धनम्।
पदपरिचयं लिखत।
मूलधातुः | लकारः | पुरुषः | वचनम् | |
काङ्क्षेत | ______ | ______ | ______ | ______ |
रक्षेत् | ______ | ______ | ______ | ______ |
निक्षिपेत् | ______ | ______ | ______ | ______ |
एकवाक्येन उत्तरत।
क्रोधं केन जयेत्?
एकवाक्येन उत्तरत।
दानेन किं जयेत्?
एकवाक्येन उत्तरत।
सत्येन किं जयेत्?
विरुद्धार्थकशब्द लिखत।
असाधुः × ______
श्लोकात् तृतीयान्तपदानि चित्वा लिखत।
एकवाक्येन उत्तरत।
सुखाधिकान् कदा पश्येत्?
विरुद्धार्थकशब्द लिखत।
सुखम् × ______
विरुद्धार्थकशब्द लिखत।
शत्रुः × ______
जालरेखाचित्रं पूरयत।
एकवाक्येन उत्तरत।
प्रत्यहं किं प्रत्यवेक्षेत?
एकवाक्येन उत्तरत।
चरितं केन तुल्यम् अस्तु?
समानार्थकशब्दानां युग्मं चिनुत।
अ | आ |
प्रत्यहम् | वर्तनम् |
नरः | मृगः |
चरितम् | प्रतिदिनम् |
पशुः | मनुजः |
तुल्यः | सज्जनाः |
सत्पुरुषाः | समः |
एकवाक्येन उत्तरत।
नृपः अर्थान् कथं चिन्तयेत्?
एकवाक्येन उत्तरत।
नृपः कथं पराक्रमेत्?
एकवाक्येन उत्तरत।
नृपः कथम् अवलुम्पेत?
एकवाक्येन उत्तरत।
नृपः कथं विनिष्पतेत्?
श्लोकात् पशुद्वयं चिनुत लिखत च।
सन्धिं कुरुत।
चिन्तयेत् + अर्थान् = ______