मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (मराठी माध्यम) इयत्ता ९ वी

विरुद्धार्थकशब्द लिखत। शत्रुः × ______ - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

विरुद्धार्थकशब्द लिखत।

शत्रुः × ______

एक शब्द/वाक्यांश उत्तर

उत्तर

शत्रुः × मित्रम्

shaalaa.com
विध्यर्थमाला।
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 2.04: विध्यर्थमाला। - भाषाभ्यास: [पृष्ठ ३४]

APPEARS IN

बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
पाठ 2.04 विध्यर्थमाला।
भाषाभ्यास: | Q 3.4 | पृष्ठ ३४

संबंधित प्रश्‍न

समानार्थकशब्दं लिखत।

विद्या - ______ 


एकवाक्येन उत्तरत।

कीदृशं जलं पिबेत्?


एकवाक्येन उत्तरत।

कीदृशीं वाणीं वदेत्?


समानार्थकशब्दं चित्वा लिखत।

वाक् – ______


समानार्थकशब्दं चित्वा लिखत।

उदकम् – ______


स्तम्भमेलनं कुरुत।

विशेषणम् विशेष्यम्
दृष्टिपूतः वाणी
वस्त्रपूतम् आचरणम्
मनःपूतम् जलम्
सत्यपूता पादः

एकवाक्येन उत्तरत।

मनुजः कीदृशं धनं काङ्क्षेत?


एकवाक्येन उत्तरत।

वृद्धं धनं कुत्र निक्षिपेत्?


एकवाक्येन उत्तरत।

क्रोधं केन जयेत्?


एकवाक्येन उत्तरत।

दानेन किं जयेत्?


एकवाक्येन उत्तरत।

सत्येन किं जयेत्?


विरुद्धार्थकशब्द लिखत।

असाधुः × ______


विरुद्धार्थकशब्द लिखत।

सत्यम् × ______


विरुद्धार्थकशब्द लिखत।

दानम् × ______


श्लोकात् तृतीयान्तपदानि चित्वा लिखत।


एकवाक्येन उत्तरत।

दुःखे कान् पश्येत्?


एकवाक्येन उत्तरत।

सुखाधिकान् कदा पश्येत्?


विरुद्धार्थकशब्द लिखत।

सुखम् × ______


जालरेखाचित्रं पूरयत।


एकवाक्येन उत्तरत।

प्रत्यहं किं प्रत्यवेक्षेत?


एकवाक्येन उत्तरत।

चरितं केन तुल्यं माऽस्तु?


सन्धिं कुरुत।

नरः + चरितम्‌ = ______


समानार्थकशब्दानां युग्मं चिनुत।

प्रत्यहम् वर्तनम्‌
नरः मृगः
चरितम्‌ प्रतिदिनम्‌
पशुः मनुजः
तुल्यः सज्जनाः
सत्पुरुषाः समः

एकवाक्येन उत्तरत।

नृपः अर्थान् कथं चिन्तयेत्‌?


एकवाक्येन उत्तरत।

नृपः कथं पराक्रमेत्‌?


एकवाक्येन उत्तरत।

नृपः कथं विनिष्पतेत्‌?


लिङ्लकारस्य क्रियापदानि चिनुत।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×