मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (मराठी माध्यम) इयत्ता ९ वी

एकवाक्येन उत्तरत। दुःखे कान् पश्येत्? - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

एकवाक्येन उत्तरत।

दुःखे कान् पश्येत्?

एका वाक्यात उत्तर

उत्तर

दुःखे दुःखाधिकान् पश्येत्।

shaalaa.com
विध्यर्थमाला।
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 2.04: विध्यर्थमाला। - भाषाभ्यास: [पृष्ठ ३४]

APPEARS IN

बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
पाठ 2.04 विध्यर्थमाला।
भाषाभ्यास: | Q 1. अ) | पृष्ठ ३४

संबंधित प्रश्‍न

एकवाक्येन उत्तरत।

सुखार्थी किं त्यजेत्?


समानार्थकशब्दं लिखत।

विद्यार्थी – ______ 


प्रश्ननिर्माणं कुरुत।

सुखार्थी विद्यां न लभते।


प्रश्ननिर्माणं कुरुत।

विद्यार्थी सुखं न लभते।


समानार्थकशब्दं चित्वा लिखत।

पवित्रम् – ______


एकवाक्येन उत्तरत।

मनुजः कीदृशं धनं काङ्क्षेत?


क्रमानुसारं रचयत।

  1. धनस्य रक्षणम्।
  2. तीर्थेषु दानम्।
  3. धनस्य इच्छा।
  4. धनस्य वर्धनम्।

एकवाक्येन उत्तरत।

दानेन किं जयेत्?


विरुद्धार्थकशब्द लिखत।

क्रोधः × ______


विरुद्धार्थकशब्द लिखत।

असाधुः × ______


विरुद्धार्थकशब्द लिखत।

सत्यम् × ______


विरुद्धार्थकशब्द लिखत।

दानम् × ______


श्लोकात् तृतीयान्तपदानि चित्वा लिखत।


विरुद्धार्थकशब्द लिखत।

सुखम् × ______


विरुद्धार्थकशब्द लिखत।

शोकः × ______


विरुद्धार्थकशब्द लिखत।

शत्रुः × ______


जालरेखाचित्रं पूरयत।


एकवाक्येन उत्तरत।

प्रत्यहं किं प्रत्यवेक्षेत?


एकवाक्येन उत्तरत।

चरितं केन तुल्यं माऽस्तु?


एकवाक्येन उत्तरत।

चरितं केन तुल्यम्‌ अस्तु?


सन्धिं कुरुत।

नरः + चरितम्‌ = ______


एकवाक्येन उत्तरत।

नृपः अर्थान् कथं चिन्तयेत्‌?


एकवाक्येन उत्तरत।

नृपः कथं पराक्रमेत्‌?


एकवाक्येन उत्तरत।

नृपः कथं विनिष्पतेत्‌?


सन्धिं कुरुत।

च + अवलुम्पेत = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×