Advertisements
Advertisements
प्रश्न
एकवाक्येन उत्तरत।
दुःखे कान् पश्येत्?
उत्तर
दुःखे दुःखाधिकान् पश्येत्।
APPEARS IN
संबंधित प्रश्न
एकवाक्येन उत्तरत।
विद्यार्थी किं त्यजेत्?
समानार्थकशब्दं लिखत।
विद्या - ______
समानार्थकशब्दं लिखत।
विद्यार्थी – ______
प्रश्ननिर्माणं कुरुत।
सुखार्थी विद्यां न लभते।
एकवाक्येन उत्तरत।
कीदृशीं वाणीं वदेत्?
समानार्थकशब्दं चित्वा लिखत।
वाक् – ______
समानार्थकशब्दं चित्वा लिखत।
पवित्रम् – ______
समानार्थकशब्दं चित्वा लिखत।
ऋतम् – ______
एकवाक्येन उत्तरत।
मनुजः कीदृशं धनं काङ्क्षेत?
एकवाक्येन उत्तरत।
वृद्धं धनं कुत्र निक्षिपेत्?
क्रमानुसारं रचयत।
- धनस्य रक्षणम्।
- तीर्थेषु दानम्।
- धनस्य इच्छा।
- धनस्य वर्धनम्।
पदपरिचयं लिखत।
मूलधातुः | लकारः | पुरुषः | वचनम् | |
काङ्क्षेत | ______ | ______ | ______ | ______ |
रक्षेत् | ______ | ______ | ______ | ______ |
निक्षिपेत् | ______ | ______ | ______ | ______ |
एकवाक्येन उत्तरत।
क्रोधं केन जयेत्?
श्लोकात् तृतीयान्तपदानि चित्वा लिखत।
एकवाक्येन उत्तरत।
सुखाधिकान् कदा पश्येत्?
विरुद्धार्थकशब्द लिखत।
सुखम् × ______
विरुद्धार्थकशब्द लिखत।
शोकः × ______
विरुद्धार्थकशब्द लिखत।
शत्रुः × ______
जालरेखाचित्रं पूरयत।
एकवाक्येन उत्तरत।
चरितं केन तुल्यम् अस्तु?
सन्धिं कुरुत।
नरः + चरितम् = ______
एकवाक्येन उत्तरत।
नृपः अर्थान् कथं चिन्तयेत्?
एकवाक्येन उत्तरत।
नृपः कथं पराक्रमेत्?
एकवाक्येन उत्तरत।
नृपः कथम् अवलुम्पेत?
एकवाक्येन उत्तरत।
नृपः कथं विनिष्पतेत्?
लिङ्लकारस्य क्रियापदानि चिनुत।
श्लोकात् पशुद्वयं चिनुत लिखत च।
सन्धिं कुरुत।
चिन्तयेत् + अर्थान् = ______