हिंदी
महाराष्ट्र स्टेट बोर्डएसएससी (मराठी माध्यम) ९ वीं कक्षा

एकवाक्येन उत्तरत। सुखाधिकान् कदा पश्येत्? - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

एकवाक्येन उत्तरत।

सुखाधिकान् कदा पश्येत्?

एक पंक्ति में उत्तर

उत्तर

सुखाधिकान् सुखे पश्येत्।

shaalaa.com
विध्यर्थमाला।
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 2.04: विध्यर्थमाला। - भाषाभ्यास: [पृष्ठ ३४]

APPEARS IN

बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
अध्याय 2.04 विध्यर्थमाला।
भाषाभ्यास: | Q 1. आ) | पृष्ठ ३४

संबंधित प्रश्न

एकवाक्येन उत्तरत।

विद्यार्थी किं त्यजेत्?


समानार्थकशब्दं लिखत।

विद्या - ______ 


प्रश्ननिर्माणं कुरुत।

विद्यार्थी सुखं न लभते।


एकवाक्येन उत्तरत।

कीदृशं जलं पिबेत्?


एकवाक्येन उत्तरत।

कीदृशीं वाणीं वदेत्?


समानार्थकशब्दं चित्वा लिखत।

पवित्रम् – ______


समानार्थकशब्दं चित्वा लिखत।

ऋतम् – ______


स्तम्भमेलनं कुरुत।

विशेषणम् विशेष्यम्
दृष्टिपूतः वाणी
वस्त्रपूतम् आचरणम्
मनःपूतम् जलम्
सत्यपूता पादः

क्रमानुसारं रचयत।

  1. धनस्य रक्षणम्।
  2. तीर्थेषु दानम्।
  3. धनस्य इच्छा।
  4. धनस्य वर्धनम्।

पदपरिचयं लिखत।

  मूलधातुः    लकारः पुरुषः वचनम्
काङ्क्षेत ______ ______ ______ ______
रक्षेत् ______ ______ ______ ______
निक्षिपेत् ______ ______ ______ ______

एकवाक्येन उत्तरत।

क्रोधं केन जयेत्?


विरुद्धार्थकशब्द लिखत।

असाधुः × ______


विरुद्धार्थकशब्द लिखत।

सत्यम् × ______


विरुद्धार्थकशब्द लिखत।

दानम् × ______


श्लोकात् तृतीयान्तपदानि चित्वा लिखत।


विरुद्धार्थकशब्द लिखत।

सुखम् × ______


विरुद्धार्थकशब्द लिखत।

शोकः × ______


जालरेखाचित्रं पूरयत।


एकवाक्येन उत्तरत।

प्रत्यहं किं प्रत्यवेक्षेत?


एकवाक्येन उत्तरत।

चरितं केन तुल्यम्‌ अस्तु?


सन्धिं कुरुत।

नरः + चरितम्‌ = ______


समानार्थकशब्दानां युग्मं चिनुत।

प्रत्यहम् वर्तनम्‌
नरः मृगः
चरितम्‌ प्रतिदिनम्‌
पशुः मनुजः
तुल्यः सज्जनाः
सत्पुरुषाः समः

एकवाक्येन उत्तरत।

नृपः कथं विनिष्पतेत्‌?


लिङ्लकारस्य क्रियापदानि चिनुत।


सन्धिं कुरुत।

चिन्तयेत्‌ + अर्थान्‌ = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×