हिंदी
महाराष्ट्र स्टेट बोर्डएसएससी (मराठी माध्यम) ९ वीं कक्षा

लिङ्लकारस्य क्रियापदानि चिनुत। - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

लिङ्लकारस्य क्रियापदानि चिनुत।

एक पंक्ति में उत्तर

उत्तर

चिन्तयेत्‌, पराक्रमेत्‌, अवलुम्पेत, विनिष्पतेत्‌।

shaalaa.com
विध्यर्थमाला।
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 2.04: विध्यर्थमाला। - भाषाभ्यास: [पृष्ठ ३४]

APPEARS IN

बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
अध्याय 2.04 विध्यर्थमाला।
भाषाभ्यास: | Q 2. | पृष्ठ ३४

संबंधित प्रश्न

एकवाक्येन उत्तरत।

सुखार्थी किं त्यजेत्?


समानार्थकशब्दं लिखत।

विद्या - ______ 


समानार्थकशब्दं लिखत।

विद्यार्थी – ______ 


प्रश्ननिर्माणं कुरुत।

विद्यार्थी सुखं न लभते।


एकवाक्येन उत्तरत।

कीदृशीं वाणीं वदेत्?


समानार्थकशब्दं चित्वा लिखत।

वाक् – ______


समानार्थकशब्दं चित्वा लिखत।

पवित्रम् – ______


समानार्थकशब्दं चित्वा लिखत।

ऋतम् – ______


समानार्थकशब्दं चित्वा लिखत।

उदकम् – ______


एकवाक्येन उत्तरत।

मनुजः कीदृशं धनं काङ्क्षेत?


पदपरिचयं लिखत।

  मूलधातुः    लकारः पुरुषः वचनम्
काङ्क्षेत ______ ______ ______ ______
रक्षेत् ______ ______ ______ ______
निक्षिपेत् ______ ______ ______ ______

एकवाक्येन उत्तरत।

क्रोधं केन जयेत्?


विरुद्धार्थकशब्द लिखत।

क्रोधः × ______


विरुद्धार्थकशब्द लिखत।

असाधुः × ______


विरुद्धार्थकशब्द लिखत।

सत्यम् × ______


विरुद्धार्थकशब्द लिखत।

दानम् × ______


श्लोकात् तृतीयान्तपदानि चित्वा लिखत।


एकवाक्येन उत्तरत।

दुःखे कान् पश्येत्?


एकवाक्येन उत्तरत।

सुखाधिकान् कदा पश्येत्?


विरुद्धार्थकशब्द लिखत।

शत्रुः × ______


जालरेखाचित्रं पूरयत।


एकवाक्येन उत्तरत।

प्रत्यहं किं प्रत्यवेक्षेत?


एकवाक्येन उत्तरत।

चरितं केन तुल्यं माऽस्तु?


एकवाक्येन उत्तरत।

चरितं केन तुल्यम्‌ अस्तु?


एकवाक्येन उत्तरत।

नृपः कथं पराक्रमेत्‌?


एकवाक्येन उत्तरत।

नृपः कथम्‌ अवलुम्पेत?


एकवाक्येन उत्तरत।

नृपः कथं विनिष्पतेत्‌?


श्लोकात्‌ पशुद्वयं चिनुत लिखत च।


सन्धिं कुरुत।

च + अवलुम्पेत = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×