Advertisements
Advertisements
प्रश्न
एकवाक्येन उत्तरत।
नृपः कथम् अवलुम्पेत?
उत्तर
नृपः वृकवत् अवलुम्पेत।
APPEARS IN
संबंधित प्रश्न
समानार्थकशब्दं लिखत।
विद्या - ______
समानार्थकशब्दं लिखत।
विद्यार्थी – ______
प्रश्ननिर्माणं कुरुत।
विद्यार्थी सुखं न लभते।
एकवाक्येन उत्तरत।
कीदृशं जलं पिबेत्?
एकवाक्येन उत्तरत।
कीदृशीं वाणीं वदेत्?
समानार्थकशब्दं चित्वा लिखत।
वाक् – ______
समानार्थकशब्दं चित्वा लिखत।
पवित्रम् – ______
समानार्थकशब्दं चित्वा लिखत।
ऋतम् – ______
स्तम्भमेलनं कुरुत।
विशेषणम् | विशेष्यम् |
दृष्टिपूतः | वाणी |
वस्त्रपूतम् | आचरणम् |
मनःपूतम् | जलम् |
सत्यपूता | पादः |
एकवाक्येन उत्तरत।
वृद्धं धनं कुत्र निक्षिपेत्?
पदपरिचयं लिखत।
मूलधातुः | लकारः | पुरुषः | वचनम् | |
काङ्क्षेत | ______ | ______ | ______ | ______ |
रक्षेत् | ______ | ______ | ______ | ______ |
निक्षिपेत् | ______ | ______ | ______ | ______ |
एकवाक्येन उत्तरत।
क्रोधं केन जयेत्?
एकवाक्येन उत्तरत।
दानेन किं जयेत्?
विरुद्धार्थकशब्द लिखत।
क्रोधः × ______
विरुद्धार्थकशब्द लिखत।
असाधुः × ______
विरुद्धार्थकशब्द लिखत।
सत्यम् × ______
विरुद्धार्थकशब्द लिखत।
दानम् × ______
श्लोकात् तृतीयान्तपदानि चित्वा लिखत।
विरुद्धार्थकशब्द लिखत।
शोकः × ______
विरुद्धार्थकशब्द लिखत।
शत्रुः × ______
एकवाक्येन उत्तरत।
प्रत्यहं किं प्रत्यवेक्षेत?
एकवाक्येन उत्तरत।
चरितं केन तुल्यं माऽस्तु?
एकवाक्येन उत्तरत।
चरितं केन तुल्यम् अस्तु?
सन्धिं कुरुत।
नरः + चरितम् = ______
एकवाक्येन उत्तरत।
नृपः अर्थान् कथं चिन्तयेत्?
एकवाक्येन उत्तरत।
नृपः कथं पराक्रमेत्?
लिङ्लकारस्य क्रियापदानि चिनुत।
श्लोकात् पशुद्वयं चिनुत लिखत च।
सन्धिं कुरुत।
च + अवलुम्पेत = ______
सन्धिं कुरुत।
चिन्तयेत् + अर्थान् = ______