Advertisements
Advertisements
प्रश्न
सन्धिं कुरुत।
नरः + चरितम् = ______
उत्तर
नरः + चरितम् = नरश्चरितम्।
संबंधित प्रश्न
एकवाक्येन उत्तरत।
विद्यार्थी किं त्यजेत्?
एकवाक्येन उत्तरत।
सुखार्थी किं त्यजेत्?
समानार्थकशब्दं लिखत।
विद्या - ______
समानार्थकशब्दं लिखत।
विद्यार्थी – ______
प्रश्ननिर्माणं कुरुत।
सुखार्थी विद्यां न लभते।
प्रश्ननिर्माणं कुरुत।
विद्यार्थी सुखं न लभते।
एकवाक्येन उत्तरत।
कीदृशं जलं पिबेत्?
एकवाक्येन उत्तरत।
कीदृशीं वाणीं वदेत्?
समानार्थकशब्दं चित्वा लिखत।
वाक् – ______
समानार्थकशब्दं चित्वा लिखत।
ऋतम् – ______
समानार्थकशब्दं चित्वा लिखत।
उदकम् – ______
स्तम्भमेलनं कुरुत।
विशेषणम् | विशेष्यम् |
दृष्टिपूतः | वाणी |
वस्त्रपूतम् | आचरणम् |
मनःपूतम् | जलम् |
सत्यपूता | पादः |
एकवाक्येन उत्तरत।
मनुजः कीदृशं धनं काङ्क्षेत?
एकवाक्येन उत्तरत।
वृद्धं धनं कुत्र निक्षिपेत्?
क्रमानुसारं रचयत।
- धनस्य रक्षणम्।
- तीर्थेषु दानम्।
- धनस्य इच्छा।
- धनस्य वर्धनम्।
पदपरिचयं लिखत।
मूलधातुः | लकारः | पुरुषः | वचनम् | |
काङ्क्षेत | ______ | ______ | ______ | ______ |
रक्षेत् | ______ | ______ | ______ | ______ |
निक्षिपेत् | ______ | ______ | ______ | ______ |
एकवाक्येन उत्तरत।
क्रोधं केन जयेत्?
एकवाक्येन उत्तरत।
दानेन किं जयेत्?
एकवाक्येन उत्तरत।
सत्येन किं जयेत्?
विरुद्धार्थकशब्द लिखत।
क्रोधः × ______
विरुद्धार्थकशब्द लिखत।
असाधुः × ______
विरुद्धार्थकशब्द लिखत।
सत्यम् × ______
विरुद्धार्थकशब्द लिखत।
दानम् × ______
श्लोकात् तृतीयान्तपदानि चित्वा लिखत।
एकवाक्येन उत्तरत।
दुःखे कान् पश्येत्?
एकवाक्येन उत्तरत।
सुखाधिकान् कदा पश्येत्?
विरुद्धार्थकशब्द लिखत।
सुखम् × ______
विरुद्धार्थकशब्द लिखत।
शोकः × ______
विरुद्धार्थकशब्द लिखत।
शत्रुः × ______
जालरेखाचित्रं पूरयत।
एकवाक्येन उत्तरत।
प्रत्यहं किं प्रत्यवेक्षेत?
एकवाक्येन उत्तरत।
चरितं केन तुल्यं माऽस्तु?
एकवाक्येन उत्तरत।
चरितं केन तुल्यम् अस्तु?
समानार्थकशब्दानां युग्मं चिनुत।
अ | आ |
प्रत्यहम् | वर्तनम् |
नरः | मृगः |
चरितम् | प्रतिदिनम् |
पशुः | मनुजः |
तुल्यः | सज्जनाः |
सत्पुरुषाः | समः |
एकवाक्येन उत्तरत।
नृपः अर्थान् कथं चिन्तयेत्?
एकवाक्येन उत्तरत।
नृपः कथं पराक्रमेत्?
एकवाक्येन उत्तरत।
नृपः कथम् अवलुम्पेत?
एकवाक्येन उत्तरत।
नृपः कथं विनिष्पतेत्?
लिङ्लकारस्य क्रियापदानि चिनुत।
श्लोकात् पशुद्वयं चिनुत लिखत च।
सन्धिं कुरुत।
च + अवलुम्पेत = ______
सन्धिं कुरुत।
चिन्तयेत् + अर्थान् = ______