Advertisements
Advertisements
प्रश्न
प्रश्ननिर्माणं कुरुत।
सुखार्थी विद्यां न लभते।
उत्तर
सुखार्थी कां न लभते?
APPEARS IN
संबंधित प्रश्न
समानार्थकशब्दं लिखत।
विद्या - ______
प्रश्ननिर्माणं कुरुत।
विद्यार्थी सुखं न लभते।
एकवाक्येन उत्तरत।
कीदृशं जलं पिबेत्?
एकवाक्येन उत्तरत।
कीदृशीं वाणीं वदेत्?
समानार्थकशब्दं चित्वा लिखत।
वाक् – ______
समानार्थकशब्दं चित्वा लिखत।
पवित्रम् – ______
समानार्थकशब्दं चित्वा लिखत।
उदकम् – ______
स्तम्भमेलनं कुरुत।
विशेषणम् | विशेष्यम् |
दृष्टिपूतः | वाणी |
वस्त्रपूतम् | आचरणम् |
मनःपूतम् | जलम् |
सत्यपूता | पादः |
एकवाक्येन उत्तरत।
वृद्धं धनं कुत्र निक्षिपेत्?
क्रमानुसारं रचयत।
- धनस्य रक्षणम्।
- तीर्थेषु दानम्।
- धनस्य इच्छा।
- धनस्य वर्धनम्।
पदपरिचयं लिखत।
मूलधातुः | लकारः | पुरुषः | वचनम् | |
काङ्क्षेत | ______ | ______ | ______ | ______ |
रक्षेत् | ______ | ______ | ______ | ______ |
निक्षिपेत् | ______ | ______ | ______ | ______ |
एकवाक्येन उत्तरत।
सत्येन किं जयेत्?
विरुद्धार्थकशब्द लिखत।
सत्यम् × ______
विरुद्धार्थकशब्द लिखत।
दानम् × ______
श्लोकात् तृतीयान्तपदानि चित्वा लिखत।
एकवाक्येन उत्तरत।
सुखाधिकान् कदा पश्येत्?
जालरेखाचित्रं पूरयत।
एकवाक्येन उत्तरत।
प्रत्यहं किं प्रत्यवेक्षेत?
एकवाक्येन उत्तरत।
नृपः कथं पराक्रमेत्?
एकवाक्येन उत्तरत।
नृपः कथम् अवलुम्पेत?
एकवाक्येन उत्तरत।
नृपः कथं विनिष्पतेत्?
लिङ्लकारस्य क्रियापदानि चिनुत।
श्लोकात् पशुद्वयं चिनुत लिखत च।
सन्धिं कुरुत।
च + अवलुम्पेत = ______
सन्धिं कुरुत।
चिन्तयेत् + अर्थान् = ______