हिंदी
महाराष्ट्र स्टेट बोर्डएसएससी (मराठी माध्यम) ९ वीं कक्षा

सन्धिं कुरुत। च + अवलुम्पेत = ______ - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

सन्धिं कुरुत।

च + अवलुम्पेत = ______

एक शब्द/वाक्यांश उत्तर

उत्तर

 च + अवलुम्पेत = चावलुम्पेत।

shaalaa.com
विध्यर्थमाला।
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 2.04: विध्यर्थमाला। - भाषाभ्यास: [पृष्ठ ३४]

APPEARS IN

बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
अध्याय 2.04 विध्यर्थमाला।
भाषाभ्यास: | Q 4. आ) | पृष्ठ ३४

संबंधित प्रश्न

एकवाक्येन उत्तरत।

सुखार्थी किं त्यजेत्?


समानार्थकशब्दं लिखत।

विद्यार्थी – ______ 


प्रश्ननिर्माणं कुरुत।

सुखार्थी विद्यां न लभते।


एकवाक्येन उत्तरत।

कीदृशं जलं पिबेत्?


एकवाक्येन उत्तरत।

कीदृशीं वाणीं वदेत्?


समानार्थकशब्दं चित्वा लिखत।

वाक् – ______


समानार्थकशब्दं चित्वा लिखत।

पवित्रम् – ______


समानार्थकशब्दं चित्वा लिखत।

ऋतम् – ______


एकवाक्येन उत्तरत।

वृद्धं धनं कुत्र निक्षिपेत्?


क्रमानुसारं रचयत।

  1. धनस्य रक्षणम्।
  2. तीर्थेषु दानम्।
  3. धनस्य इच्छा।
  4. धनस्य वर्धनम्।

पदपरिचयं लिखत।

  मूलधातुः    लकारः पुरुषः वचनम्
काङ्क्षेत ______ ______ ______ ______
रक्षेत् ______ ______ ______ ______
निक्षिपेत् ______ ______ ______ ______

एकवाक्येन उत्तरत।

दानेन किं जयेत्?


एकवाक्येन उत्तरत।

सत्येन किं जयेत्?


विरुद्धार्थकशब्द लिखत।

असाधुः × ______


श्लोकात् तृतीयान्तपदानि चित्वा लिखत।


एकवाक्येन उत्तरत।

दुःखे कान् पश्येत्?


एकवाक्येन उत्तरत।

सुखाधिकान् कदा पश्येत्?


विरुद्धार्थकशब्द लिखत।

शोकः × ______


विरुद्धार्थकशब्द लिखत।

शत्रुः × ______


जालरेखाचित्रं पूरयत।


एकवाक्येन उत्तरत।

प्रत्यहं किं प्रत्यवेक्षेत?


एकवाक्येन उत्तरत।

चरितं केन तुल्यं माऽस्तु?


एकवाक्येन उत्तरत।

चरितं केन तुल्यम्‌ अस्तु?


सन्धिं कुरुत।

नरः + चरितम्‌ = ______


एकवाक्येन उत्तरत।

नृपः अर्थान् कथं चिन्तयेत्‌?


एकवाक्येन उत्तरत।

नृपः कथं पराक्रमेत्‌?


सन्धिं कुरुत।

चिन्तयेत्‌ + अर्थान्‌ = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×