हिंदी
महाराष्ट्र स्टेट बोर्डएसएससी (मराठी माध्यम) ९ वीं कक्षा

एकवाक्येन उत्तरत। मनुजः कीदृशं धनं काङ्क्षेत? - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

एकवाक्येन उत्तरत।

मनुजः कीदृशं धनं काङ्क्षेत?

एक पंक्ति में उत्तर

उत्तर

मनुज: अलब्धं धनं काङ्क्षेत।

shaalaa.com
विध्यर्थमाला।
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 2.04: विध्यर्थमाला। - भाषाभ्यास: [पृष्ठ ३४]

APPEARS IN

बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
अध्याय 2.04 विध्यर्थमाला।
भाषाभ्यास: | Q 1. (अ) | पृष्ठ ३४
बालभारती Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board
अध्याय 2.04 विध्यर्थमाला।
भाषाभ्यास: | Q 1) (अ) | पृष्ठ २८

संबंधित प्रश्न

एकवाक्येन उत्तरत।

विद्यार्थी किं त्यजेत्?


एकवाक्येन उत्तरत।

सुखार्थी किं त्यजेत्?


समानार्थकशब्दं लिखत।

विद्या - ______ 


समानार्थकशब्दं लिखत।

विद्यार्थी – ______ 


प्रश्ननिर्माणं कुरुत।

सुखार्थी विद्यां न लभते।


एकवाक्येन उत्तरत।

कीदृशं जलं पिबेत्?


समानार्थकशब्दं चित्वा लिखत।

वाक् – ______


समानार्थकशब्दं चित्वा लिखत।

पवित्रम् – ______


समानार्थकशब्दं चित्वा लिखत।

उदकम् – ______


स्तम्भमेलनं कुरुत।

विशेषणम् विशेष्यम्
दृष्टिपूतः वाणी
वस्त्रपूतम् आचरणम्
मनःपूतम् जलम्
सत्यपूता पादः

एकवाक्येन उत्तरत।

वृद्धं धनं कुत्र निक्षिपेत्?


क्रमानुसारं रचयत।

  1. धनस्य रक्षणम्।
  2. तीर्थेषु दानम्।
  3. धनस्य इच्छा।
  4. धनस्य वर्धनम्।

एकवाक्येन उत्तरत।

क्रोधं केन जयेत्?


एकवाक्येन उत्तरत।

दानेन किं जयेत्?


एकवाक्येन उत्तरत।

सत्येन किं जयेत्?


विरुद्धार्थकशब्द लिखत।

असाधुः × ______


विरुद्धार्थकशब्द लिखत।

सत्यम् × ______


विरुद्धार्थकशब्द लिखत।

दानम् × ______


श्लोकात् तृतीयान्तपदानि चित्वा लिखत।


एकवाक्येन उत्तरत।

दुःखे कान् पश्येत्?


एकवाक्येन उत्तरत।

सुखाधिकान् कदा पश्येत्?


विरुद्धार्थकशब्द लिखत।

सुखम् × ______


विरुद्धार्थकशब्द लिखत।

शोकः × ______


विरुद्धार्थकशब्द लिखत।

शत्रुः × ______


जालरेखाचित्रं पूरयत।


एकवाक्येन उत्तरत।

प्रत्यहं किं प्रत्यवेक्षेत?


एकवाक्येन उत्तरत।

चरितं केन तुल्यं माऽस्तु?


एकवाक्येन उत्तरत।

चरितं केन तुल्यम्‌ अस्तु?


सन्धिं कुरुत।

नरः + चरितम्‌ = ______


समानार्थकशब्दानां युग्मं चिनुत।

प्रत्यहम् वर्तनम्‌
नरः मृगः
चरितम्‌ प्रतिदिनम्‌
पशुः मनुजः
तुल्यः सज्जनाः
सत्पुरुषाः समः

एकवाक्येन उत्तरत।

नृपः अर्थान् कथं चिन्तयेत्‌?


एकवाक्येन उत्तरत।

नृपः कथं पराक्रमेत्‌?


एकवाक्येन उत्तरत।

नृपः कथं विनिष्पतेत्‌?


लिङ्लकारस्य क्रियापदानि चिनुत।


श्लोकात्‌ पशुद्वयं चिनुत लिखत च।


सन्धिं कुरुत।

च + अवलुम्पेत = ______


सन्धिं कुरुत।

चिन्तयेत्‌ + अर्थान्‌ = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×