Advertisements
Advertisements
प्रश्न
एकवाक्येन उत्तरत।
सुखाधिकान् कदा पश्येत्?
उत्तर
सुखाधिकान् सुखे पश्येत्।
APPEARS IN
संबंधित प्रश्न
एकवाक्येन उत्तरत।
विद्यार्थी किं त्यजेत्?
समानार्थकशब्दं लिखत।
विद्यार्थी – ______
एकवाक्येन उत्तरत।
कीदृशीं वाणीं वदेत्?
समानार्थकशब्दं चित्वा लिखत।
पवित्रम् – ______
समानार्थकशब्दं चित्वा लिखत।
ऋतम् – ______
समानार्थकशब्दं चित्वा लिखत।
उदकम् – ______
एकवाक्येन उत्तरत।
मनुजः कीदृशं धनं काङ्क्षेत?
पदपरिचयं लिखत।
मूलधातुः | लकारः | पुरुषः | वचनम् | |
काङ्क्षेत | ______ | ______ | ______ | ______ |
रक्षेत् | ______ | ______ | ______ | ______ |
निक्षिपेत् | ______ | ______ | ______ | ______ |
एकवाक्येन उत्तरत।
क्रोधं केन जयेत्?
एकवाक्येन उत्तरत।
दानेन किं जयेत्?
एकवाक्येन उत्तरत।
सत्येन किं जयेत्?
विरुद्धार्थकशब्द लिखत।
क्रोधः × ______
विरुद्धार्थकशब्द लिखत।
असाधुः × ______
विरुद्धार्थकशब्द लिखत।
सत्यम् × ______
श्लोकात् तृतीयान्तपदानि चित्वा लिखत।
विरुद्धार्थकशब्द लिखत।
सुखम् × ______
जालरेखाचित्रं पूरयत।
एकवाक्येन उत्तरत।
प्रत्यहं किं प्रत्यवेक्षेत?
एकवाक्येन उत्तरत।
चरितं केन तुल्यं माऽस्तु?
एकवाक्येन उत्तरत।
चरितं केन तुल्यम् अस्तु?
सन्धिं कुरुत।
नरः + चरितम् = ______
समानार्थकशब्दानां युग्मं चिनुत।
अ | आ |
प्रत्यहम् | वर्तनम् |
नरः | मृगः |
चरितम् | प्रतिदिनम् |
पशुः | मनुजः |
तुल्यः | सज्जनाः |
सत्पुरुषाः | समः |
एकवाक्येन उत्तरत।
नृपः कथं पराक्रमेत्?
एकवाक्येन उत्तरत।
नृपः कथम् अवलुम्पेत?
लिङ्लकारस्य क्रियापदानि चिनुत।
सन्धिं कुरुत।
च + अवलुम्पेत = ______
सन्धिं कुरुत।
चिन्तयेत् + अर्थान् = ______