English

एकवाक्येन उत्तरत। सुखाधिकान् कदा पश्येत्? - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

एकवाक्येन उत्तरत।

सुखाधिकान् कदा पश्येत्?

One Line Answer

Solution

सुखाधिकान् सुखे पश्येत्।

shaalaa.com
विध्यर्थमाला।
  Is there an error in this question or solution?
Chapter 2.04: विध्यर्थमाला। - भाषाभ्यास: [Page 34]

APPEARS IN

Balbharati Sanskrit - Amod 9 Standard Maharashtra State Board
Chapter 2.04 विध्यर्थमाला।
भाषाभ्यास: | Q 1. आ) | Page 34

RELATED QUESTIONS

एकवाक्येन उत्तरत।

विद्यार्थी किं त्यजेत्?


एकवाक्येन उत्तरत।

सुखार्थी किं त्यजेत्?


समानार्थकशब्दं लिखत।

विद्या - ______ 


प्रश्ननिर्माणं कुरुत।

विद्यार्थी सुखं न लभते।


एकवाक्येन उत्तरत।

कीदृशं जलं पिबेत्?


समानार्थकशब्दं चित्वा लिखत।

पवित्रम् – ______


समानार्थकशब्दं चित्वा लिखत।

ऋतम् – ______


समानार्थकशब्दं चित्वा लिखत।

उदकम् – ______


स्तम्भमेलनं कुरुत।

विशेषणम् विशेष्यम्
दृष्टिपूतः वाणी
वस्त्रपूतम् आचरणम्
मनःपूतम् जलम्
सत्यपूता पादः

एकवाक्येन उत्तरत।

मनुजः कीदृशं धनं काङ्क्षेत?


पदपरिचयं लिखत।

  मूलधातुः    लकारः पुरुषः वचनम्
काङ्क्षेत ______ ______ ______ ______
रक्षेत् ______ ______ ______ ______
निक्षिपेत् ______ ______ ______ ______

एकवाक्येन उत्तरत।

क्रोधं केन जयेत्?


एकवाक्येन उत्तरत।

सत्येन किं जयेत्?


विरुद्धार्थकशब्द लिखत।

क्रोधः × ______


विरुद्धार्थकशब्द लिखत।

दानम् × ______


श्लोकात् तृतीयान्तपदानि चित्वा लिखत।


एकवाक्येन उत्तरत।

दुःखे कान् पश्येत्?


विरुद्धार्थकशब्द लिखत।

सुखम् × ______


विरुद्धार्थकशब्द लिखत।

शोकः × ______


विरुद्धार्थकशब्द लिखत।

शत्रुः × ______


एकवाक्येन उत्तरत।

प्रत्यहं किं प्रत्यवेक्षेत?


एकवाक्येन उत्तरत।

चरितं केन तुल्यम्‌ अस्तु?


सन्धिं कुरुत।

नरः + चरितम्‌ = ______


एकवाक्येन उत्तरत।

नृपः अर्थान् कथं चिन्तयेत्‌?


एकवाक्येन उत्तरत।

नृपः कथं पराक्रमेत्‌?


एकवाक्येन उत्तरत।

नृपः कथम्‌ अवलुम्पेत?


श्लोकात्‌ पशुद्वयं चिनुत लिखत च।


सन्धिं कुरुत।

चिन्तयेत्‌ + अर्थान्‌ = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×