English

एकवाक्येन उत्तरत। नृपः अर्थान् कथं चिन्तयेत्‌? - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

एकवाक्येन उत्तरत।

नृपः अर्थान् कथं चिन्तयेत्‌?

One Line Answer

Solution

नृपः अर्थान् बकवत्‌ चिन्तयेत्‌।

shaalaa.com
विध्यर्थमाला।
  Is there an error in this question or solution?
Chapter 2.04: विध्यर्थमाला। - भाषाभ्यास: [Page 34]

APPEARS IN

Balbharati Sanskrit - Amod 9 Standard Maharashtra State Board
Chapter 2.04 विध्यर्थमाला।
भाषाभ्यास: | Q 1. अ) | Page 34

RELATED QUESTIONS

एकवाक्येन उत्तरत।

सुखार्थी किं त्यजेत्?


प्रश्ननिर्माणं कुरुत।

सुखार्थी विद्यां न लभते।


समानार्थकशब्दं चित्वा लिखत।

वाक् – ______


समानार्थकशब्दं चित्वा लिखत।

पवित्रम् – ______


समानार्थकशब्दं चित्वा लिखत।

ऋतम् – ______


समानार्थकशब्दं चित्वा लिखत।

उदकम् – ______


स्तम्भमेलनं कुरुत।

विशेषणम् विशेष्यम्
दृष्टिपूतः वाणी
वस्त्रपूतम् आचरणम्
मनःपूतम् जलम्
सत्यपूता पादः

एकवाक्येन उत्तरत।

वृद्धं धनं कुत्र निक्षिपेत्?


क्रमानुसारं रचयत।

  1. धनस्य रक्षणम्।
  2. तीर्थेषु दानम्।
  3. धनस्य इच्छा।
  4. धनस्य वर्धनम्।

पदपरिचयं लिखत।

  मूलधातुः    लकारः पुरुषः वचनम्
काङ्क्षेत ______ ______ ______ ______
रक्षेत् ______ ______ ______ ______
निक्षिपेत् ______ ______ ______ ______

एकवाक्येन उत्तरत।

दानेन किं जयेत्?


एकवाक्येन उत्तरत।

सत्येन किं जयेत्?


विरुद्धार्थकशब्द लिखत।

क्रोधः × ______


विरुद्धार्थकशब्द लिखत।

सत्यम् × ______


श्लोकात् तृतीयान्तपदानि चित्वा लिखत।


एकवाक्येन उत्तरत।

दुःखे कान् पश्येत्?


एकवाक्येन उत्तरत।

सुखाधिकान् कदा पश्येत्?


विरुद्धार्थकशब्द लिखत।

सुखम् × ______


विरुद्धार्थकशब्द लिखत।

शोकः × ______


विरुद्धार्थकशब्द लिखत।

शत्रुः × ______


जालरेखाचित्रं पूरयत।


एकवाक्येन उत्तरत।

चरितं केन तुल्यम्‌ अस्तु?


सन्धिं कुरुत।

नरः + चरितम्‌ = ______


समानार्थकशब्दानां युग्मं चिनुत।

प्रत्यहम् वर्तनम्‌
नरः मृगः
चरितम्‌ प्रतिदिनम्‌
पशुः मनुजः
तुल्यः सज्जनाः
सत्पुरुषाः समः

एकवाक्येन उत्तरत।

नृपः कथं पराक्रमेत्‌?


एकवाक्येन उत्तरत।

नृपः कथम्‌ अवलुम्पेत?


लिङ्लकारस्य क्रियापदानि चिनुत।


श्लोकात्‌ पशुद्वयं चिनुत लिखत च।


सन्धिं कुरुत।

च + अवलुम्पेत = ______


सन्धिं कुरुत।

चिन्तयेत्‌ + अर्थान्‌ = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×