English

एकवाक्येन उत्तरत। नृपः कथं पराक्रमेत्‌? - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

एकवाक्येन उत्तरत।

नृपः कथं पराक्रमेत्‌?

One Line Answer

Solution

नृपः सिंहवत्‌ पराक्रमेत्‌।

shaalaa.com
विध्यर्थमाला।
  Is there an error in this question or solution?
Chapter 2.04: विध्यर्थमाला। - भाषाभ्यास: [Page 34]

APPEARS IN

Balbharati Sanskrit - Amod 9 Standard Maharashtra State Board
Chapter 2.04 विध्यर्थमाला।
भाषाभ्यास: | Q 1. आ) | Page 34

RELATED QUESTIONS

एकवाक्येन उत्तरत।

विद्यार्थी किं त्यजेत्?


समानार्थकशब्दं लिखत।

विद्यार्थी – ______ 


प्रश्ननिर्माणं कुरुत।

सुखार्थी विद्यां न लभते।


प्रश्ननिर्माणं कुरुत।

विद्यार्थी सुखं न लभते।


एकवाक्येन उत्तरत।

कीदृशं जलं पिबेत्?


एकवाक्येन उत्तरत।

कीदृशीं वाणीं वदेत्?


समानार्थकशब्दं चित्वा लिखत।

वाक् – ______


स्तम्भमेलनं कुरुत।

विशेषणम् विशेष्यम्
दृष्टिपूतः वाणी
वस्त्रपूतम् आचरणम्
मनःपूतम् जलम्
सत्यपूता पादः

एकवाक्येन उत्तरत।

मनुजः कीदृशं धनं काङ्क्षेत?


एकवाक्येन उत्तरत।

वृद्धं धनं कुत्र निक्षिपेत्?


एकवाक्येन उत्तरत।

दानेन किं जयेत्?


विरुद्धार्थकशब्द लिखत।

सत्यम् × ______


श्लोकात् तृतीयान्तपदानि चित्वा लिखत।


एकवाक्येन उत्तरत।

दुःखे कान् पश्येत्?


एकवाक्येन उत्तरत।

सुखाधिकान् कदा पश्येत्?


विरुद्धार्थकशब्द लिखत।

सुखम् × ______


विरुद्धार्थकशब्द लिखत।

शोकः × ______


विरुद्धार्थकशब्द लिखत।

शत्रुः × ______


जालरेखाचित्रं पूरयत।


एकवाक्येन उत्तरत।

चरितं केन तुल्यम्‌ अस्तु?


सन्धिं कुरुत।

नरः + चरितम्‌ = ______


समानार्थकशब्दानां युग्मं चिनुत।

प्रत्यहम् वर्तनम्‌
नरः मृगः
चरितम्‌ प्रतिदिनम्‌
पशुः मनुजः
तुल्यः सज्जनाः
सत्पुरुषाः समः

एकवाक्येन उत्तरत।

नृपः अर्थान् कथं चिन्तयेत्‌?


एकवाक्येन उत्तरत।

नृपः कथम्‌ अवलुम्पेत?


एकवाक्येन उत्तरत।

नृपः कथं विनिष्पतेत्‌?


श्लोकात्‌ पशुद्वयं चिनुत लिखत च।


सन्धिं कुरुत।

च + अवलुम्पेत = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×