Advertisements
Advertisements
Question
प्रश्ननिर्माणं कुरुत।
विद्यार्थी सुखं न लभते।
Solution
कः सुखं न लभते?
APPEARS IN
RELATED QUESTIONS
एकवाक्येन उत्तरत।
विद्यार्थी किं त्यजेत्?
एकवाक्येन उत्तरत।
सुखार्थी किं त्यजेत्?
एकवाक्येन उत्तरत।
कीदृशं जलं पिबेत्?
समानार्थकशब्दं चित्वा लिखत।
वाक् – ______
समानार्थकशब्दं चित्वा लिखत।
पवित्रम् – ______
समानार्थकशब्दं चित्वा लिखत।
ऋतम् – ______
समानार्थकशब्दं चित्वा लिखत।
उदकम् – ______
स्तम्भमेलनं कुरुत।
विशेषणम् | विशेष्यम् |
दृष्टिपूतः | वाणी |
वस्त्रपूतम् | आचरणम् |
मनःपूतम् | जलम् |
सत्यपूता | पादः |
एकवाक्येन उत्तरत।
वृद्धं धनं कुत्र निक्षिपेत्?
क्रमानुसारं रचयत।
- धनस्य रक्षणम्।
- तीर्थेषु दानम्।
- धनस्य इच्छा।
- धनस्य वर्धनम्।
एकवाक्येन उत्तरत।
दानेन किं जयेत्?
एकवाक्येन उत्तरत।
सत्येन किं जयेत्?
विरुद्धार्थकशब्द लिखत।
क्रोधः × ______
विरुद्धार्थकशब्द लिखत।
सत्यम् × ______
विरुद्धार्थकशब्द लिखत।
दानम् × ______
एकवाक्येन उत्तरत।
सुखाधिकान् कदा पश्येत्?
विरुद्धार्थकशब्द लिखत।
शोकः × ______
विरुद्धार्थकशब्द लिखत।
शत्रुः × ______
जालरेखाचित्रं पूरयत।
एकवाक्येन उत्तरत।
प्रत्यहं किं प्रत्यवेक्षेत?
एकवाक्येन उत्तरत।
चरितं केन तुल्यम् अस्तु?
सन्धिं कुरुत।
नरः + चरितम् = ______
एकवाक्येन उत्तरत।
नृपः अर्थान् कथं चिन्तयेत्?
एकवाक्येन उत्तरत।
नृपः कथं पराक्रमेत्?
एकवाक्येन उत्तरत।
नृपः कथम् अवलुम्पेत?
एकवाक्येन उत्तरत।
नृपः कथं विनिष्पतेत्?
लिङ्लकारस्य क्रियापदानि चिनुत।
श्लोकात् पशुद्वयं चिनुत लिखत च।
सन्धिं कुरुत।
च + अवलुम्पेत = ______