मराठी

यथायोग्यं संयोज्य लिखत- कौटिल्येन, चिकित्साशास्त्रे, शून्यस्य आविष्कर्ता, संस्कृतम्, सूक्तयः, अभ्युदयाय प्रेरयन्ति।, ज्ञानविज्ञानपोषकम्।, अर्थशास्त्रं रचितम्, चरकसुश्रुतयोः योगदानम्।, आर्यभटः। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

यथायोग्यं संयोज्य लिखत-

 क
कौटिल्येन अभ्युदयाय प्रेरयन्ति।
चिकित्साशास्त्रे ज्ञानविज्ञानपोषकम्।
शून्यस्य आविष्कर्ता अर्थशास्त्रं रचितम्।
संस्कृतम् चरकसुश्रुतयोः योगदानम्।
सूक्तयः आर्यभटः।
जोड्या लावा/जोड्या जुळवा

उत्तर

 
कौटिल्येन अर्थशास्त्रं रचितम्।
चिकित्साशास्त्रे चरकसुश्रुतयोः योगदानम्।
शून्यस्य आविष्कर्ता आर्यभटः।
संस्कृतम् ज्ञानविज्ञानपोषकम्।
सूक्तयः अभ्युदयाय प्रेरयन्ति।
shaalaa.com
अमृतं संस्कृतम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 13: अमृतं संस्कृतम् - अभ्यासः [पृष्ठ ७५]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
पाठ 13 अमृतं संस्कृतम्
अभ्यासः | Q 7 | पृष्ठ ७५

संबंधित प्रश्‍न

उच्चारणं कुरुत-

उपलब्धासु सङ्गणकस्य
चिकित्साशास्त्रम् वैशिष्ट्यम्
भूगोलशास्त्रम् वाङ्मये
विद्यमानाः अर्थशास्त्रम्

शून्यस्य प्रतिपादनं कः अकरोत्?


कस्याः भाषायाः काव्यसौन्दर्यम् अनुपमम्?


काः अभ्युदयाय प्रेरयन्ति?


इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

मति (प्रथमा)

______

______

मतय:


इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

बुद्धि (द्वितीया)

बुद्धिम्

______

______


इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

शान्ति (तृतीया)

______

______

शान्तिभि:


इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

प्रकृति (चतुर्थी)

______

प्रकृतिभ्याम्

______


इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

गीति (पञ्चमी)

______

गीतिभ्याम्

______


इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

धृति (सप्तमी)

______

धृत्यो:

______


इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

भीति (सप्तमी)

______

भीत्यो:

______


इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

मति (सम्बोधन) ______ हे मती! ______

रेखाङ्कितानि पदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

संस्कृतमेव सङ्गणकस्य कृते सर्वोत्तमा भाषा।


रेखाङ्कितानि पदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

वरिष्ठान् प्रति अस्माभिः प्रियं व्यवहर्त्तव्यम्।


उदाहरणानुसारं पदानां विभक्तिं वचनञ्च लिखत-

पदानि

विभक्ति

वचनम्

यथा - संस्कृते:

षष्ठी

एकवचनम्

प्रीत्यै

______

______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×